पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् १७.५ ११] अष्टमम् विश्वा॑ । घृ॒त॑ना । अ॒मि॒ऽभूत॑रम् | नर॑म् | | त॒तश्रु | इम | ज॒ज॒नु | च॒ | रा॒जरो॑ । क्र 1 परिष्टम् । धेरै । आ॒ऽमुरंग । उ॒त । इ॒मम् | ओजि॑ष्ठन् । त॒त्रस॑म् । स॒र॒स्मिन॑म् ॥ १० ॥ भरतमभिभवितारम् नेहारम् सत्ता स्नुतिभि सीक्षणमकुन् इन्दम् जनयागासु भात्मनो विराजनार्थम् अपि घर फर्मणा गरिष्ठम् एन मार पायूणाम् भारमन यरे घ शत्रुधनार्थं च दुर्धन्ति उद्गूर्णम् अतिशपेग यरिनम् वृद्धम् ० सतनाः गरन्तम् ॥ १० ॥ इति पाष्टके पष्टाध्याये सप्तशो धर्म सभो॑ रु॒भासो॑ अस्र॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ । स॑र्प॑ति॒ यदी॑ वृ॒धे घृ॒तम॑तो॒ ह्योज॑सा॒ समू॒तिभि॑ ॥ ११ ॥ सम् । ई॒म् । रे॒भास॑ । अ॒स्त्र॒न् । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्वं॑ ऽपतम् । यत् । इ॒म् । घृ॒धे । घृ॒तये॑त । हि । ओज॑सा | सम् | उ॒तिऽभि॑ ॥ ११ ॥ घेङ्कट० सम् अस्वरन् एन स्तोतार इन्द्रम् सोमस्म पानाय रवर्गस्य पतिम् यत् एन वर्धनाय सस्तुवन्ति, सदा भूनमत हि इन्द्र बन स्तोतृमि राम् गच्छते रक्षणे ॥ ११ ॥ 11 ने॒मं न॑मन्त॒ चक्ष॑सा मे॒प॑ न अभि॒स्रा॑ । सु॒द॒तयो॑ यो अ॒द्रुद्दोऽपि॒ कर्णै तर॒स्न॒िः समृक॑भिः ॥ १२ ॥ ने॒मम् । न॒म॒न्ति॒ । चक्ष॑सा । मे॒दम् । वि॑वा॑ । अ॒भि॒ऽस्वरा॑ । सु॒तये॑ 1 1 च॒ । अ॒ह॑ । अपि॑ । कर्णे । त॒र॒स्विन॑ । सम् | ॠर्फऽभि ॥ १२ ॥ चेङ्कट० य इन्द्र अरान्, इव नेसिस परिभवति तदनन एवं नमत्ति मेधातिये मेषम्" मेधाविन अभिधरणेन । सुदीतय थ्र्यम् अद्रोग्धार चेति तान् विमान् थाह अपि च इन्द्वरुप वर्णे श्रोसमी बेग 'रामू नमत धने मन्त्र इति ॥ १२ ॥ १. नाहित मूको, 4. नैनिए मुको ९९ स * मूको, तमिन्द्रं जोह॒वा॑मि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप॑तिष्कृतं॒ शवो॑सि । म॑हि॑ष्ठो ग्रीभि॑रा च॑ य॒ज्ञियो॑ च॒नवे॑द॒ाये तो विश्वा॑ सु॒पथा॑ कृणोतु व॒र्ध्ना ॥ १३ ॥ तम् । इन्द्र॑म् । जो॑ह॒षु॑मि॒ । ग॒घऽपा॑नम् । उग्रम् । सुजा | दधा॑नम् | अनंतिऽस्कृतम् 1 शत्रु सि महि॑ष्ट । गी॒ ऽभि । आ। च॒। य॒ज्ञिय॑ । वस॑त् ॥ ॥ये । न॒॒ । विश्वा॑ । सु॒ऽपर्यो | कुणातु ॥ यज्ञा ॥१३॥ चेट० तम् इद्रम् श्राद्धयामि धनवन्तम् सदगूर्णम् सत्यम् एत्र बलानि दधानम् अशुभि अप्रतिकृतम् । २ शत्रु मूको. ३३ नास्ति मूको तु माशदे३,४,१८, पत्रा ११ प्रभु १४ ग्रूको. मूको ५ बसे मुफो. ८ दिन मूको