पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८७२ ऋग्वेदे सभाष्ये वन निदानम् - 'यश्य क्स्यचिच्छन्दस सम्पद चतुर्थ शस्य सरयाग यदि चतुर्थ तच्छन्द आहछेदू तश्य सख्याम [ २६, ६, १. कचिदिच्छति । नाथतीराहरेद् नाच ॥ १२ ॥ अन्यदयस्य सादे | विद्यात्तास्तावीच ॥ १३ ॥ इति ॥ तविद 'तिम्रोऽनुष्टुभ चतलो गायत्र्य' इत्यादिब्राह्मणाना समर्थनम् | सत्र गायत्रीभिः शस्वाभि जगती सम्पादपितुमिच्छन् जगत्या चतुर्थी गणयेत् । द्वादश भवन्ति । ततो द्वादश गायत्री शसेत् । यदिदं जगतीसम्पादनार्थमाहत छन्द गायन तस्य वच्चतुर्थ तत् पश्येत् । पर भवन्ति । पूर्व च द्वादश गायन्य पड़ जगत्यो भवन्ति । गायत्रीभि ग्रिष्टुभ सम्पादयितुमिच्छन् एकादश गायनीराहरत् । पट् निष्टुभो भवन्ति । गायनीभि पड़ती सम्पाद चितुमिच्छन् दश गायनीराहरेत् । पट् पठ्छयो भवन्ति । थोरजंग सम्पादयितुमिच्छन् द्वादशोष्णिह साहरत् । सक्ष जगत्यो भवन्ति । उष्णिग्भि निष्ठुभ सम्पादयितुमिच्छन् एकादशोष्णिद्द आहरेन्द्र । सप्त त्रिष्टुभो भवन्ति । गायत्रीभिरुष्णह सम्पादयितुमिच्छन् सत गायत्रीराहरेत् । पडुष्णिहो भरन्ति | इष्णिग्भिगांयनी सम्पादवितु मिच्छन् पडुरिण माहरेत् । सप्त गायग्यो भवन्ति । एवं सर्वत्र व्यमिति ॥ १ 'द मुको ६मारिय मुका [ ८२ ] काय ऋषि इन्द्रो देवता | गायत्री छन्दः । आप्रव परा॒वतोऽर्वातंत्र्य वृत्रहन् | मध्वः॒ प्रति॒ प्रम॑र्मणः ॥ १ ॥ आ । प्र । ह्ये॑व॒ । प॒रा॒ऽवत॑ । अ॒र्या॑ऽवत॑ । च॒ ॥ वृ॒त्र॒ऽहुन् । मध्वं॑ । प्रति॑ि । प्र॒ऽस॑मे॒णि ॥ १ ॥ पेट० आ प्र छन दूरात अन्तिकात न इनहन् । सोमान् प्रति शेषा महरणे 01 ति॒वाः सोमा॑स॒ आ ग॑हि॑ि सु॒तासो॑ मादयि॒ष्णः । पिवा॑ द॒धृग्यथो॑च॒पे ॥ २ ॥ चो॒त्रा 1 सोमा॑स॒ 1 आ । गृ॒हि॒ । स॒तये॑ । मा॒द॒य॒ष्णवै । पिच॑ | द॒धृक् । यथा॑ ॥ अ॒त्ति॒षे ॥ २ ॥ बैङ्कट० तोबरसा सोमा इमे मम सुठा मदुका था गच्छ, दिब चान् धृष्ट सन्, यथा तान् सेवसे ॥ २ ॥ इ॒षा म॑न्द्र॒स्वादु॒ तेऽञं बरा॑य म॒न्यधै | भुव॑त् त इन्द्र॒ शं दे ॥ ३ ॥ इ॒पा । म॒न्द्र॒स्य॒ । आत् । तँ इति॑। ते॒ । अर॑म् । वरा॑य म॒न्यने॑ । भुत्र॑त् | ते॒ | इन्द्र॒ | शम् ॥ इ॒दे ॥३॥ घेइट० सोमेन हदस अनन्तरम् एव सेयम् इद् अरस् भवतु तव वारकाय शोधाय, तथा तब इन्द्र धम् हृदयाय च ॥ ३ ॥ २ नि १६ ३०३ नास्ति सूको ४ दुरणम् मूको, ५. नर म्फो.