पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ८२ ] वैकुट० अमें मण्डली अय पष्ठोऽध्यायः । 'आम दम परावतो प्रगधिषु च वक्तव्यं व्याचिस्यासति माधवा सम्पांच प्रदर्शयन् ॥ १ ॥ बात बृहतीपूर्ण: ककुप्पूर्वस्तु तो सतोहस्यन्तौ प्रगायौ भवतो काकुभः । इथुचौ ॥ २ ॥ ‘त्वम॒ङ्ग प्र",‘प्रयो॑ य॒ह्व॑”, ‘मा चि॑िद्”, “बृ॒हटुं गायिषे” । चाहतानू काकुभानाहुः 'तं गू', 'व॒यम्ब(मु॑ 'इ)ति ॥ ३ ॥ J चतुर्थपष्ठावभ्यस्येत् प्रगाथे बाईंले सति । बृदयुभेचककुभौ सम्पयन्ते तथा सति ॥ १ ॥ निस्कार शं बृहतो कारमिच्छता | तयोरेव द्विरभ्यासः कार्य तृतीयपक्षी पादावम्यस्येत् काकुमे बुधः । ऋचौ फकुमस्तिसः सम्पद्यन्ते तथा सति ॥ ६ ॥ इत्याधलापनः ॥ ५॥ महासतोत्तो यो महागृतीमुखः ॥ स महाबाहो नाम 'बृहभेस॒तिभिः ॥ ७ ॥ महाबाहेतप्रगाये चतुर्थ सप्तमं तथा । अभ्यस्वेते बृहत्यः स्युस्तिस्त्रास्ता इति पण्डिताः ॥ सन्ति मगाथा बहवः प्रातिशाख्यप्रदर्शिताः। पातले निधाने तु द्वौ मगायो प्रदर्शित ॥ ९ ॥ मगायो यवसध्यान्तो 'हामी वामस्मं धूमः त्य मुखताचस्य गायत्रीत्वं सतो भवेत् ॥ १० ॥ अनुष्टु गायध्यायमानुष्टुभः 'आ त्वा यूँ यशोत३१० इति सम्र निदर्शनम् ॥ ११ ॥ ११,८४, १९. २. १,२६,१. 1.4,1.1. ४.७,९६,१. ५. को; ८, १९, ६.८,११,१ ७ मे मूको. ८६०४९. ऋ६,४८.१०. 1. %4,₂86,7. २८