पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८,१] अष्टमं मण्डलम् [ एट ] 'कुस्सुतिः काण्व ऋषिः । इन्द्रो देवता | गायत्री छन्दः, दशमी बृहती। पु॒रोळाशँ नो॒ अन्ध॑स॒ इन्द्र॑ स॒हस्र॑मा भ॑र । श॒ता च॑ र॒ गोना॑म् ॥ १ ॥ पु॒रो॒ळाश॑म् । नः॒ः । अन्ध॑सः । इन्द्र॑ । स॒हस्र॑म् । आ । भर॒ । श॒ता १ च॒ | शूर॒ | गोना॑म् ॥ १ ॥ बेङ्कट० पुरः ट्रीगमानम् अस्मभ्यम् 'अन्नम् सुव्यञ्जनम् आ हर इन्द्र! गयाम् सहकाम् शतानि च शूर | इति ॥ १ ॥ आ नो॑ भर॒ व्यज॑नं॒ गामश्च॑म॒म्यञ्जनम् | सचा॑ म॒ना हिर॒ण्यया॑ ॥ २ ॥ आ 1 नः॒ः । भर॒। वि॒ऽअम॑नम् । गाम् । अव॑म् | अ॒भि॒ऽअञ्ज॑नम् | सच | मना | हिर॒ण्यया॑ ॥२॥ बेट० आभस्मभ्यम् व्यञ्जनम् गाम् अश्वम् तैलम् च, $: सह मननीयानि हिरण्मयानि उपस्कराणि चेति ॥ २ ॥ उ॒त नः॑ क॒र्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र | त्वं हि इ॑वि॒षे व॑सो ॥ ३ ॥ उ॒त । नः॒ः। कृ॒र्णऽशशॊभ॑ना। पु॒रूणि॑ । घृष्णो॒ इति॑ । आ॥ भुत्वम् । हि।शृ॒ण्षि॒पे। ब॒स॒ो इति॑ ॥३॥ वेङ्कट० श्रपि स्मभ्यम् कर्णालणानि बहूनि भृष्णो आ भर | त्वम् हि उदारः से सविता ! ॥ ३ ॥ २८६३ नर्की घृधीक इ॑न्द्र ते॒ न सु॒पा न सुदा उ॒त । नान्यस्त्वच्छ्रेर वाघः ॥ ४ ॥ नम् । वृधा॒कः ॥ इ॒न्द्र॒ । ते॒ । न।सु॒ऽसाः । न । सुदाः । उ॒त । न । अ॒न्यः स्वत् ॥ शू॒र॒॥ इ॒घतैः॥४॥ चेङ्कट० नास्ति कश्चित् स्वतः वर्धयिता इन्द्र | म अपि सुद्ध सम्मक्ता युद्धादी, न अपि सुण्ड अभिमतानां दाता । एतदेवाहन अन्य त्वत् दर! ऋत्विज्ञः इति यजमानस्थ त्वत्तः अन्यः नास्ति नेता इति ॥ ४ ॥ नकीमिन्द्रो निकर्तवे॒ न शुक्रः परि॑शक्तवे । विश्वं॑ शृणोति॒ पश्य॑ति ॥ ५ ॥ नकम् । इन्द्र॑ः । निऽक॑र्तये॥ न शक्रः । परि॑ऽशक्तये । विश्व॑म् । शृ॒णोति॒ । पश्य॑ते॒ ॥ ५ ॥ वेङ्कट० इन्द्रः न निकर्तु शक्यते तथा शकः परिशकये परिभवाय न च भवति । विश्वम् च शृणोति पश्यति च सर्वम् इति ॥ ५ ॥ १. नाहित मूफो ५५. नवनिक म. इति पहाष्टके माध्यवर्गः ॥ २-२. अन्न सुध्वं ज मूको, २. र ४. वॉडर्मको.