पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६२ ग्वेदे समाप् [ ६, अ५ ३०. तेन॑ । स्तो॒तृऽभ्य॑ः । आ । भर॒ । गृ॒ऽभ्यैः | नारि॑ऽभ्यः । अत॑वे । स॒थः । जातः। शुभुऽस्थिर ॥ ८॥ चेट० तेन स्तोतृभ्यः अस्मभ्यम् आगर बहु म पुत्रेभ्यः स्वीम्यः मादुर्भूतः भुटिए महान स्थिरः सथोक्तः ॥ ८ ॥ पम् रायः एव ए॒ता च्यो॑त्तानि॑ ते कृ॒ता पे॑ष्ठानि॒ परी॑णसा | हुदा ग्रीड्वेधारयः ॥ ९ ॥ ए॒ता । च्यो॒ध्नानि॑ । ते॒ । कृ॒ता । पर्षिष्ठानि 1 परी॑णसा | हुदा 1 वळु। अ॒धार॒यः ॥ ९ ॥ 1


कूट एवान पलानि हत्या कृतानि युद्धतमानि परिणानि कानीत्याह- हा इति । बुद्धया वं स्थिराणि पर्वतादीनि अधारयः' इति ॥ ९ ॥ श्वेत् विष्णुराभ॑र॒दुरुज॒मस्त्वेषि॑तः । ता श॒तं म॑हि॒पान् ची॑रपा॒कमो॑द॒नं ब॑रा॒हमिन्द्र॑ सु॒पम् || १० || विश्व | इत् 1 ता | विष्णुः | ओ | अभद। रुक्रमः । ब्वाऽपितः । श॒तम् ॥ महिषान् |क्षोऽपाकम् | अ॒द॒नम् । 'व॒राहम् । इन्द्र॑ः । ए॒मुपदः॑ ॥ १० ॥ पेङ्कट० विश्वानि एव शानि बराहरूपः विष्णुः आ अहरत ममुरेवु स्थितानि उहकमा स्वया इन्द्र! - प्रेषितः । शतम् महिपान् क्षीरपाकम् श्रोदनम् चाइरव । परोक्षः शम्र वराहम् आहुतासुरस वैदम् इन्द्रः देतेभ्यः आइरत् यच्छतेः मसारणे 'लिटि रूपम् एवम इति । धनानि मा यच्छति स्म स तथोक्त इति ॥ १० ॥ तु॒वि॒क्षं ते॒ सु॒कृ॑तं सू॒मय॑ धनु॑ः सा॒ाधुर्वृन्दो हि॑िर॒ण्यय॑ः । | उ॒भा ते॑ ब॒ाहू रण्या सुसैस्कृत ऋटुपे चंदूवृषा॑ ॥ ११ ॥ तुवि॒ऽक्षम् । ते॒ | सुडके॑नम् । सु॒मये॑म् | धनु॑ः | साधुः | बुन्दः । हिर॒ण्ययेः । उ॒भा । ते॒ । ब॒ाहू इति॑ । रण्या॑ । सुऽसैस्कृता । ऋ॒भे । चि॒त् । ऋद॒ऽनुवा॑ ॥ ११ ॥ वेङ्कट० यास्कः (६,३३)– ‘बहुविक्षेप महाविक्षेप ते शुकृतं शुभयं सुसुसं धनुः साधयिता ते बुन्दः हिरण्मयः | उभी त बाहु, रमणीयौ सामान्यौ वा शुश्रूष अर्दनपातिनी गमनपातिनो वा | मर्मध्यर्दननेशिनौ गमनयेथिनौ ना' इति ॥ ११ ॥ इति पाष्टके पक्षमाध्याये त्रिंशो बर्गः ॥ १. "यतः मूको. १ २. नियंचनं निगमञ्च था. (५४). रुपयेमुपदिन] मूको ५-५. नारिंद्र यूको, २. १० गूको. ४-४ लिगि