पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [अ] अ५, ७ ० कस्थाणदेवो भवसि वरुण | गाय राप्त मद्यः तव जिद्दाम् अनुशान्ति | चरणस्य सुष जिह्वागत, समुद्रः | सूपंशब्दोगदायां हुया है सूनां वर्णकावत्येमयाद स्मदेवा अमुराणी शततांस्तूंदन्ति' (१,५,५,६) इति । ईसुपिरे काष्ठविशेष वर्तते निरकं (या ५२७) इष्टव्यम् इति ॥ १२ ॥ $ यो व्रणय॒त् सुर्युक्त उप॑ दा॒शुषे॑ । तको नेता तदिद्वपु॑रुप॒मा यो अमु॑च्यत || १३ || यः । व्यन् । अफणयत् । सु॒ऽयु॑क्तान् । उप॑ । दा॒शुषे॑ । ' त॒कः 1 ने॒वा | तत् । इत् । वपु॑ः । इ॒प॒ऽमा | यः | अमु॑च्यत ॥ १३ ॥ घेट० यः विशेषेण भागमनशीलान् मवान् उप रामयति सुयुक्तान दार्श्वासम् उद्दिश्य । गमनशील तहानीम् एव उदकं भयति । उपमानभूतः यः इन्द्रः अमुच्यत अन्यैः एलिभिः मुसो भवति ॥ १३ ॥ अतीदु॑ श॒क्र औहत॒ इन्द्रो विश्वा॒ा अति॒ द्विप॑ः । पि॒नत् क॒नीन॑ ओद॒नं॑ प॒च्यमा॑नं प॒रो वि॒रा ॥ १४ ॥ 1 अति॑ । इत् । ऊ॒ इति॑ । श॒क्रः । अ॒ह॒ते॒ । इन्द्र॑ः । विश्वा॑ः ! अति॑ । द्विषैः । भि॒नत् । कृ॒नीन॑ः । अ॒द॒नम् | पु॒ध्यमा॑नम् । प॒रः । गि॒रा ॥ १४ ॥ घेङ्कट अति पुत्र गच्छति इन्द्रः शक्तः । तदेवाइ – इन्द्रः विवाः द्विषः अति गछति इति 1 भिनत्ति कमनीय इन्द्रः मेघम् माध्यमिकया वाचा देवतया पच्यमानम् परस्तास्थि अर्भको न कु॑मार॒कोऽधि॑ तिष्ठ॒न् नवं॑ रथ॑म् । स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मात्रे वि॑षु॒क्रतु॑म् ॥ १५ ॥ अर्भकः । न । कुमार॒कः । अधि॑ । ति॒ष्ट॒त् । नव॑म् | रथ॑म् । । रा ॥ प॒क्ष॒त् । म॒हि॒षम् । मृ॒गम् । पि॒न्ने । मात्रे 1 वि॒भुक्रतु॑म् ॥ १५ ॥ चेट० लएपशरीरः हूव कुमारः अधि तिष्ठति इन्द्रः नवम् रथम् | स. पचतु' भक्षणाय महिषम्, मृगम् धावापृथिग्योः अभ्युदयाय बहुकमणम् ॥ १५ ॥ आ तू सु॑शिम दंपते॒ रथं तिष्ठा हिर॒ण्यय॑म् । अध॑ यु॒क्षं स॑चैवद्दि स॒हस्र॑पाद॒मप॑ स्व॑स्त॒गाम॑ने॒हस॑म् ।। १६ ।। १-1. इति त्रि’; इशी हम', २०३३ पुस्ता स्त्रियः मूको ४ वचतुः भूको,