पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९, १० ] अधर्म मण्डलम् अवं॑ । स्व॒पति॒ । गरी॑रः । गॊोधा | परि॑ । सन॑स्य॒न॒स् । || निस्कद॒त् । इन्द्राय | । उत्ऽयेतम् ॥ ९ ॥ 1 । घेङ्कट० वर्गरः वाद्यः' अव स्वरति प्रते' युद्धे । हस्तमः भृशं परि स्वनत् इति पिशकवण उया परिवः रुन्ते तथा इन्द्राय व स्तोत्रम् उद्यतम् भवति ॥ ९॥ । आ यत् पत॑न्त्य॒न्य॑ सु॒द॒षा अन॑पस्फुरः । अ॒प॒स्फुरे॑ गृभायत॒ सोम॒मिन्द्रा॑य॒ पात॑वे ।। १० । आ । यत् । पत॑न्ति । प॒न्य॑ः । सु॒ऽदुधः । अन॑पऽस्पु॒रः । अ॒प॒ऽस्फुर॑म् 1 गृ॒भा॒य॒त॒ । सोम॑म् । इन्द्रा॑य । पार्तये ॥ १० ॥ घेङ्कट॰ आ पतन्ति भड़ा मद्यः सुद्रोहाः बरयम्यम् अप्रवृद्धोदकाः हदानीं दुष्टाः यूपे प्रवुद्धम्, सोमम् इन्द्राय पातुं गृह्णीत ॥ १० ॥ इति पष्ठाष्टके पक्षमाध्याये पष्टो वर्गः ॥ अप॒दिन्द्रो॒ अपा॑द॒ग्निरि॑श्वे॑ दे॒वा अ॑मत्सत 1 वरु॑ण॒ इदि॒ह क्ष॑य॒त् तमापो॑ अ॒भ्य॑नूप च॒त्सं सं॒शिश्व॑रीरिव ॥ ११ ॥ ०८३५ 1 अपा॑त् । इन्द्र॑ः । अपा॑त् ॥ अ॒ग्निः । बिश्वे॑ | दे॒चाः । अ॒मत्स॒त । वरु॑णः । इत् । इ॒ह । क्ष॒य॒त् ॥ तन् । आप॑ः 1 अ॒भि । अ॒नूषत॒ । च॒त्सम् । स॒शिश्व॑रीऽइव ॥११॥ धैङ्कट० अशत् वैश्वदेवाद् धर्मंयुक्तम्भपियत् सोमम् इन्द्रः | अपिवत्, अग्नि.। दिलॆ श्च देवाः मतृप्यन् सोमेन । वरुणः व इह न्ययसत्। तभू निषण्ण दि आपः अभिअस्तुवन् यथावत्सम् संशिवमंः सहपमामा गानः श्वयतैः गतिकर्मण रूपम् ॥ १ ॥ सु॒ते॒त्रो अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिन्ध॑वः । अनुक्षर॑न्त कुम्मै॑ सु॒पि॒राणि॑त्र ॥ १२ ॥ सु॒ऽदे॒षः । अ॒सि॒ । ब॒रु॒ग॒ 1 यस्य॑ । ते॒ । स॒प्त । सिन्ध॑वः । अ॒न॒ऽश्चर॑न्ति । कुर्दम्। स॒म्ये॑म् स॒पि॒रान्ऽइ॑व॥ १२ ॥ 2. गर्भारोगा वि ग ५५. मारित मूको. १. धर्म विधये शतं २. °से मुको, ३. में मूको, ४. सृशव मूको. मो. ८. किमको