पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमे मण्डलम् २८५५ सू६५, ६ ] अपो॒ इति॑ । स । न॒ । इ॒यम् । शर्म॑ । आदि॑त्या | अप॑ दु॒ ऽम॒ति । अ॒स्मत् । ए॒तु । अज॑नुष ॥ । Y येत अगर आादित्या 1 हिंसाठी नाहि इयम् शरु प्रसिति दुर्मति ॥१५॥ इति पष्ठाष्टके चतुर्थाध्याये पियानो वगं ॥ 1 शश्व॒द्धि च॑ सु॒दान॒ आदि॑त्या उ॒तिभि॑यम् । पु॒रा नून॑ यु॑भुमर्हे ॥ १६ ॥ शर्म॑त् । हि । य॒ ॥ सु॒ऽद्वान॒षु॒ । आदि॑त्या । ऊ॒तिऽभि॑ि । च॒यम् । पुरा । नूनम् | नुभुञ्जदे॑ ॥१६॥ बेङ्कट० शश्वत् हि दुष्साफम् हे शुाना आ दत्मा | रक्षण वयम् सम्वि च ॥ १६ ॥ शश्व॑न्तं॒ हि प्र॑चेतसः प्रति॒यन्ते॑ चि॒देन॑सः । देवा॑ः कृणु॒थ जीवसे॑ ॥ १७ ॥ शश्व॑न्तम् । द्दि । प्र॒ऽन्चे॒त॒स॒ । प्र॒ति॒यन्त॑म् | चि॒त् । एन॑स | देवा॑ । कृणुध | ज॒वसे॑ ॥ १७ ॥ बेङ्कट० यहुमपि द्दि नन” है सुमतय प्रतिष्ठा पापकृत देना ! कुश्त जीवनक्षय ॥ १७ ॥ 1 तत् । सु तत् सु नो नव्षे॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चत । च॒न्धाद् च॒द्धमि॑िवादिते ||१८|| । नव्य॑म् । स॒र्य॑से॒ । आदि॑व्या । यत् । मुमचति । व॒धात् । च॒ऽऽव | अ॒दते || बेट्वर० सत्' सुष्टु अस्माक नवतरम् सम्भाजनाय भक्तु आया। मत् मसान् सुज्ञति बन्धुातू' बदम्" इद अदिते घ ॥ १८ ॥ · नास्माक॑मस्ति॒ तत् तर् आदि॑त्यासो अति॒ष्वे॑ । यु॒यम॒स्मभ्यं॑ मृळत ॥ १९ ॥ न । अ॒स्माय॑म् । अ॒स्ति॒ । तत् । तरै । आदव्यास । अ॒ति॒स्कदै। यु॒यम् । अ॒स्मभ्य॑म्। म॒ष्ठत॒ ॥ बेङ्कट० म अस्माकम् अस्ति वेगो हे आदित्या ! यो वेग सिकन्दनाय भवति । तथा सति यूयम् अस्मभ्यम् सुख कुरव ॥ १९ ॥ 1 मा नो॑ वे॒तिनि॒नस्व॑त॒ आदि॑त्याः कृत्रिभा शरु॑ः | पुरा नु ज॒रस बत् ||२०|| मा । न । ह॒ति । वि॒वस्व॑त । आदि॑त्या | कृत्रिम | शरु॑ । पुरा । नु । ज॒रति॑ । य॒धीत् ॥२०॥ घेङ्कट० मा अस्मात् बैवस्वतस्य यमस्य ऐतिमूण क्रुसमा प्रसिति पुरानु रायधीत्। यूनिव श्याम महता ॥ २० ॥ जी १ "च्छतु वि २ सन्नि मूको १६ नास्ति थो ७ धन मृको सुमन नोय अ १७ दता भूको मूको, १० समवन दि १४ यमन शूको अधिमूको ८ को ११ बधानू का ४ शनु मूको ७५ ता ९ मदद चि, मत् तत् को ३ वैस्वत स्वमूको