पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२४ ऋग्वेमध्ये [ अई, अ४ प ५२ रिपूणाम् हिसकानाम् मृचा आऐन से अभि प्र वृक्ष देवा । अभिमनम् उपरि जालस्य प्रेरणम् ॥ ९ ॥ उ॒त त्याम॑दि॒ते॑ भई दे॒च्युप॑ शु॒रे । सु॒म॒भिषे॑ ॥ १० ॥ उ॒त । त्वाम् । अ॒दित॒ 1 म॒हि॒ । अ॒हम् । दे॒नि॒ उप॑ ने॒ | सु॒ऽकाम् । अ॒भिष्ट॑यं ॥ १० ॥ बे० कादित्याना मातुरिम स्तुति मत्स्यानामन्यतमस्येति ॥ १० ॥ इति पाष्ट चतुर्याध्याये बिग परि॑ द॒ीने गंभीर आँ उने॑षु॒ते॒ जियो॑स॒तः । मार्कस्तो॒कस्य॑ नो रिपत् ॥ ११ ॥ पर्प | दीने | गभीरे । आ । उपुने । जिघौसन | मार्कि | तोकस्यै । न । रिषद् ॥ ११ ॥ 1 वेङ्कट आ पर्वि क्षीणे उड़के । 'गगोरम्" (निध १, १२) इति उदनाम उद्गूर्ण पुत्र जिधरात शयो । मा कचित् अस्माक पुत्र हिंसीत् ॥ ११ ॥ । अ॒नेहो न॑ उरुनज॒ उरु॑च॒ वि प्र | कृधि तोकाय॑ जी॒वसै ॥ १२ ॥ अनेह । न । उ॒रु॒ऽवजे । उतूंचि | चि । प्रतिर | कृषि | नो॒काय॑ । जीवसे॑ ॥ १२ ॥ ० सनहस अग्मान् हे विश्लीगंगमने उहनि दूर हीय मता भवति, तथा उरुव च अति प्रसरणाय वि कुर 'जाहत अपनय वोकाम् जीनिशुम् यथा जीवेम वयम् पुत्रान् रक्षितम् ॥ १२ ॥ ये मूर्धात॑ः क्षिनामव्वास॒ः स्वय॑शसः | व्र॒ता रक्षन्ते अदुईः ॥ १३ ॥ ये । मू॒र्धान॑ । शि॒नाम् । अद॑ब्धास | स्वयैशस | व्र॒ता । रक्ष॑ते । अदुई ॥ १३ ॥ पेट० ये उच्छ्रिता प्रजानाम् अहंसिता स्वकीय सणिरते होइहिता ॥ १३ ॥ ते न॑ आ॒स्त्रो घृणा॒मदि॑त्यासो मुमोच॑त । स्ते॒न॑ च॒द्धमि॑वादिते ॥ १४ ॥ ते॑ । न॒ 1 आ॒ह्न । उ॒णाम् । आद॑िन्यास | मोर्चत | ते॒नम् | बद्धमूव । अ॒दि॑िते॒ ॥ १४ ॥ ० तेन स्मात् स्यात् हिंसकानाम् वादातॄणाम् वा आदित्या ! मुखत त्व' च अदिते । स्तनम् इव वद्धमू" ॥ १४ ॥ अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या अप॑ दुर्मतिः । अ॒स्मदे॒त्वज॑नुषी ॥ १५ ॥ मुको हि वृक्ष को २ ष्टय वि, ऋठयाय ५ ५. सौगम् मुका ६ दरम्मूको. ७. उदगीर्ण पु° मुको ओषि मूकोस्कोर्णय मुको 1. अमान् वि याद भो अभिप्रदर्शनमा ४४ नास्ति ८ ८. जागनपिनको( हे च ) कार्य त मूको १२ बथम् मूको.