पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६५, मं ९ ] अघमं] मण्डलैम् २८१० वेङ्कट इदम् ते सोममयन् मधु अधुक्षत् सुधियः आवभिः। सेवमानः इन्द्र ! दिन तत् ॥ ८ ॥ विश्द्रो॑ अ॒र्यो वि॑प॒श्चितोऽते॑ रू॒य॒स्य॒मा ग॑हि । अ॒स्मे थे॑हि॒ श्रवो॑ बृ॒हत् ॥ ९ ॥ विश्वा॑न् । अ॒र्य॑ः । वि॒िपःऽचित॑ः । अति॑ । ख्य॒ः । तूर्य॑म् । आ । गृ॒हि । अ॒स्मे इति॑॥ धे॒हि॒ श्रवः॑ः बृ॒हत्॥९॥ बेट० विधान स्वामी विपश्चितः अति स्पः भतीत्य अस्मान् एवं पश्य तदर्थ क्षिप्रम् आ गहिं, असा हि मद्दद् अन्नम् ॥ ९ ॥ दि॒ाता मे॒ पृष॑तीनां॒ राजा॑ हिर॒ण्य॒वीना॑म् | मा देवा म॒घवा॑ रिषत् ।। १० ।। द॒ाता। मे॒। पृ॒षे॑तीनाम्। राजा॑। हिरण्य॒वाना॑म् | मा | दे॒वाः म॒घवा॑ पि॒ष॒त् ॥ १० ॥ वेङ्कट० प्रदाता में हिरण्यपरिवीतानाम् ' पृपतीनाम् राजा धनवान् हे देवाः! मा 'रिष्टो भवतु ॥१०॥ स॒हस्र॒ पृष॑तीन॒मधे॑ श्च॒न्द्रं बृ॒हत् पृथु | शु॒क्रं हिर॑ण्य॒मा द॑दे ॥ ११ ॥ स॒हस्रै। पृष॑तीनाम्। अधि॑ि। च॒न्द्रम् । बृहत् । पृथु | शु॒क्रम्। हिर॑ण्यम्॥ आा। दि॒वे ॥ ११ ॥ वेङ्कट० एपवर्णानां गवाम् 'सहसे उपरि' स्थिम् मादकम् उच्छ्रितम् विस्तीर्णम् उज्ज्वलन् हिरण्यम् अहम् का दर्द ॥ ११ ॥ नपा॑तो दु॒र्गह॑स्य मे स॒हस्रैण सु॒राध॑सः । श्रवो॑ दे॒वेष्व॑क्रत ॥ १२ ॥ नपा॑तः। दुःऽगह॑स्य। मे॒। स॒हस्रैण | सुराष॑सः । श्रच॑ दे॒वेषु । अ॒द्भुत ॥ १२ ॥ बेछूट० ध्यपेक्षावर्जितस्य सुहस्य दुःख ग्राहमानस्य दरिदय में गदाम् महहलेण सह शोभ- नधना राज्ञानः अग्नम् देवेषु भीषेषु अम्रतः प्रापच्छमिति "कशन राजानं निर्दिशतिन ॥१२॥ इति षञ्चाट के चतुर्थाध्याये सप्तरं वर्ग [ ६६ ] 'कलिः प्रासय ऋषिः । इन्द्रो देवता भगायक = विषमा गृहस्थ, समाः सतोहत्यः ), पडदेशी अनु तरौभित्रो॑ वि॒दद्व॑सु॒मिन्द्रं॑ स॒बाध॑ उ॒तये॑ । बृ॒हद्गाय॑न्तः सु॒तसो॑मे अध्व॒रे हुवे भर॒ न क॒ारण॑म् ॥ १ ॥ 1. सेच" मूको. २-२० मिश्रिोति मुख्य ९. पामुको ४ देहि मूको ५ नास्ति वि. १-९, गंज( *ज्या का? )अस्थिरो दाई को, [सं-३५२ ३०३. नारित भूकडे. ८८. संप ७. विशश मूको ११.११. स्त्रि दराज मो.