पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८१६ श्राग्वदे रामाध्ये [७५ ६, अ ४, ८४६ यत् । वा॒॥ प्र॒ऽवत्र॑णे । दि॒व । मा॒दधा॑से । स्वं॑ ऽनरे । यत् । वा । स॒मुद्दे ॥ अन्ध॑स ॥ २ ॥ चेट० या वा अन्तरिक्षस्य प्रराषण स्थाने माद्यसि सकार या अस्मिन् कें', यत्, या अन्तरिक्ष सोगेन। उत्तरत्र सायन्ध ॥ १ ॥ आस मीभि॑र्म॒हामुरुं हुवे गामि॑च॒ भोज॑से । इन्द्र॒ सोम॑स्य पी॒तये॑ ॥ ३ ॥ आवागी ऽभि । स॒हाम्। उ॒त्म हुरे | गामडव | भोज॑से । इन्। सोम॑स्य पी॒तये॑ ॥ ३ ॥ चेट० गयाख्याता इति ॥ ३ ॥ आ त॑ इन्द्र महि॒मानं॒ हर॑यो देव ते॒ मईः । स्थै वहन्तु निश्रतः ॥ ४ ॥ आ । ते॒ । इ॒न्द्र॒ । म॒हि॒मान॑म् 1 हर॑य । दे॒व । ते॒ | महि॑ । रथे॑ । च॒ह॒न्तु | विर्भ॑त ॥ ४ ॥ चेङ्कट आ वहातु तब इन्द्र महिमानम् हरय | 'देव ते मह 'अश्रा था वहन्तु' रथे धारयन्त ॥ ४ ॥ इन्द्र॑ गृणी॒ीष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई॑शान॒कृत् | एहि॑ नः सु॒तं पिब॑ ॥ ५ ॥ इन्द्र॑ । गृणीषे । उ॒ इति॑ ।। स्तुपे । म॒हान् | उप | ईशान॒ऽकृत् । आ । इहि । न॒ | सु॒तम् । पिने॑ ॥ ५ ॥ वेङ्कट० ६ | उच्पसे स्तूपसे महान् उद्गुणं ऐभर्यकृत् । श्राइद्दि न सुप्तम् पिव ॥ १५ ॥ सु॒वाव॑न्त॒स्त्या व॒यं प्रय॑स्वन्तो हवामहे | इ॒दं नो॑ ब॒भि॑रा॒सदें ॥ ६ ॥ सतऽय॑न्त । त्वा॒ा॥ व॒यम् । प्रय॑स्वत | ह॒वामहे | इ॒दम् | न | ब॒र्छि । आ॒ऽमदे॑ ॥ ६ ॥ बेट० सुतसोमवन्त इनिमन्त समेति ॥ ६ ॥ घला वयम् हवामहे । इदम् अस्माकम् बाई भासमाय 'इति पाष्टके चतुर्थांच्या पश्चत्वारिंशो वर्ग ॥ 1 या शायन्द्र साधरणस्त्वम् । तं त्वा॑ व॒यं हवामहे || ७ || यत् । चि॒त् । टि । शच॑ताम् । असि॑ । इन्हें । साधरण | त्वम् | तम् | त्वा॒ा। च॒यम् | ह॒वामहे ॥ ७ ॥ वेङ्कट० यत् चित् हि बहूनाम् भवसि इद्र | समान त्वम् । तथाऽपि तम् त्वा वयम् हवामहे ॥ ७ ॥ जुषाण देन्द्र तत् ॥ ८ ॥ इ॒दम्।ते॒ ।स॒म्यम् । मधु॑ । अधु॑क्षन् | अप्रैऽभि । नरे । जुषा॒ण | इ॒न्द्र॒ ॥ तत् ॥ पि॒व ॥ ८ ॥ इ॒दं ते॑ स॒सो॒म्य॑ मध्यपु॑च॒नदि॑भि॒र्न १ तु ८,६०३९ २. ऋ८,१३,१५ ३३ नास्त्रि वि. ५ द मूको ६ आमताद मूको. ७ तमदे० मुहो ८८. नास्ति सूको. ४४ महावयतु] मृको,