पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ना ६०, १५ ] मं अमे] मण्डलम् शेषे॒ वने॑षु॒ म॒ात्रोः स॑ त्वा॒ मर्तीस इन्धते । अति॑न्द्रो ए॒व्या ब॑हस हृवि॒ष्कृत॒ आदिद् दे॒वेषु॑ राजासे ॥ १५ ॥ शेषे॑ । च॒ने॑षु॒ । मा॒त्रोः । सम् । त्वा॒ । मतो॑सः । इ॒न्धते । अत॑न्द्रः । ह॒न्या । च॒छसि । ह॒वःऽकृत॑ः । आत् । इत् | दे॒वेषु॑ । राज ॥ १५ ॥ ० शेषे स्वम् भरण्येषु भरण्योः । ततः अरणी आद्दस्य मथित्या जाते सम् त्वा सम् इन्धते मनुष्याः 1 सतः स्वम् अनछसः इय्यानि वइसि यजमानस्य अनतरम् एव देवेषु राजसि ॥ १५ ॥ स॒प्त होता॑र॒स्तमिदी॑ळते॒ त्वाग्ने॑ स॒त्यज॒मह॑यम् । मि॒नत्स्य तप॑स॒ा वि शोचिपा प्राग्ने॑ तिष्ठ॒ जनाँ अति॑ि ॥ १६ ॥ । स॒प्त । होता॑रः । तम् । इत् । ई॒ळते । त्वा॒ा | अग्ने॑ | सु॒ऽत्यज॑म् | अह॑यम् । मि॒नसँ । अद्र॑म् । तप॑सा । वि | शोचिषा॑ | प्र | अ॒ग्ने॒ | नि॒ष्ठु । जना॑न् । अति॑ ॥ १६ ॥ ४ बेङ्कट० सप्त होतारः तम् एव स्तुदन्ति स्वाम् आहे। शोभनागम् उदतम् । विभिनत्सि मेघम् सपसा शोचिषा व प्रतिष्ठ अग्ने जनान् व्यतीत्य इवींप्यादाय देवान् मति ॥ १६ ॥ अ॒ग्निम॑ग्नि॑ि वो॒ो अधि॑िषु॑ ह॒वेम॑ वृ॒क्तचर्हिषः । अ॒ग्नि॑ि ह॒तप्र॑यसः शश्व॒ष्वा होतारं चर्षणीनाम् ॥ १७ ॥ अ॒ग्निऽअ॒ग्निम् । ब॒ः । अधि॑ऽगुम् । हुवेम॑ 4 वृतऽव॑र्हिष. । अ॒ग्निम् । पि॒तऽप्र॑यसः 1 श॒श्च॒तीषु॒ | आ | होतारम् । चर्षणीनाम् ॥ १७ ॥ पेट भग्निम् एष वः शतगमनम् श्राद्धयाम पद्धीषु भूमिपुआ ह्वयन्ति मनुष्यार्थ देवानां हातारम् ॥ १७ ॥ २८०१ केन॒ शर्म॑न्त्सचते सुपामण्यते॒ तुभ्ये॑ चिक॒त्वना॑ । इ॒प॒ण्यया॑ नः पुरु॒रूप॒मा भ॑र॒ वाज॒ नेवि॑ष्ठसू॒तये॑ ॥ १८ ॥ केतैन । शर्म॑न् । स॒चते॒ । स॒ऽस॒ामने॑ । अग्ने॑ । तुभ्य॑म् | चि॒कृ॒त्वना॑ । इ॒प॒ण्यया॑ । नः॒ः । पु॒रु॒ऽरूप॑म् ॥ आ ॥ भूर॒ | पाज॑म् | नेवि॑िष्ठम् | उ॒तये॑ ॥ १८ ॥ १. अग्ः मूको. २. तर म्फो. ३. एवलाम् मूगे. ४. मेनगूड़ी, $ अग्निम् निहिराइविष्का