पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८०० ग्वेदे रामाध्ये आ । नः॒ । अ॒ग्ने॒ । व॒य॒ ऽपृ॒र्ध॑म् । [र॒यिम् 1 | शस्य॑म् । रास्वं॑ । च॒ । न॒ न॑ उ॒प॒ऽमा॒ाते॒ ॥ पु॒रु॒स्पृह॑न् । सुती | सपेश नरम् ॥ ११ ॥ वेट आ हर अहमदर्थम् अमे 1 अष्ठस्य वर्धयितारम् रयिम् पायक दशंसनीयम् देवि च समय हे उपमाते ! धन य समीपे करोति स रायोग हुभि स्टहणीयम् सोभनेन मणपनेन अस्यन्तम् स्वभूतकीति ॥ ११ ॥ [ अ६, ४ प ३८. मेन॒ य॒ पृत॑नासु शर्ध॑त॒स्तर॑न्तो अ॒र्य आ॒दिः । स त्वं नो॑ वर्भ॒ प्रय॑सा शचीनस॒ो जिन्वा॒ धियो॑ धसु॒निद॑ः ॥ १२ ॥ येन॑ । वसा॑म । घृ॒त॑नासु । शर्धेत | तर॑न्त | अ॒ | आ॒दर्श । स 1 ग्वग् । न॒ । च॒र्धे । प्रय॑सा । इति॑ शचीसो | जिन् । धियं । सुनि || पेङ्कट० येन हिंस्याम समामेषु वेर्ग दुर्धत तरन्त शत्रून् श्राद्रयमाना व रयिं देहि स त्वम् धस्मान् वर्धय अन हे मझ्या वासपित कमंधन या प्रीणय कर्माणि धनस्य लम्भकानि ॥ ३२ ॥ शिवा॑नो वृष॒भो य॑था॒ाग्निः शृद्धे नत् । ति॒ग्मा अ॑स्य॒ हन॑यो॒ न म॑ति॒ष्ठ॒षे॑ सु॒जम्भः सह॑सो य॒दुः ॥ १३ ॥ शिशा॑न । वृष॒भः । यथा । अ॒ग्नि । श्रृद्धे॒ इति॑ | दवि॑त् । ति॒ग्मा । अ॒स्य॒ । हन॑व । न । प्र॒ति॒ऽध्ये॑ सु॒जम् । सह॑स । यहु ॥ १३ ॥ वेङ्कट० तीक्ष्णोकुर्वन् वृषभ इव अमित ज्वालागरीब भूम्वन् । तीक्ष्णा अस्य हमव हनुस शारदमय न प्रति घर्षितु शक्या । सुदुष्टू सहस पुन ॥ १३ ॥ नहि ते॑ अग्ने वृषभ प्रति॒धृप॒ जम्मा॑भा॒सो यद्वि॒तिष्ठ॑से । स त्वं नो॑ होः सुहु॑तं ह॒विष्कृ॑धि॒ च॑ नो॒ वार्या॑ पुरु ॥ १४ ॥ नह्नि ॥ ते॑ । अ॒ग्ने॒ । वृष॒म । प्रति॒ऽव॒षे॑ । जम्मा॑स । यत् । वि॒ऽतिष्ठ॑से । स । त्वम् । नू । हू॒ोत॒रिति॑ । सु॒ऽहु॑तम् । ह॒वि । कृ॒धि॒ | वश्वं॑ न॒ । वार्यो । पुरु ॥ १४ ॥ चेट नह से आपथ स त्वम् अस्माकम् होत प्रतिधर्षित शक्यन्ते ज्वाला, यथा दायभूतो विविध गच्छसि । सुद्दुतम् हवि कुरु | बरव' अस्मभ्य भगानि बहूनि ॥ १४ ॥ 13 शत्रूण हर्च मूको मूको ५८ पुन मूझे ६ पस्च मूको २ च्याला शरीर मृको ३ नुदित वि, नास्ति ४. सुद्धि