पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हावेदे सभाध्ये [४३० स॒त्यं तदि॑न्द्रावरुणा कृ॒शस्य॑ वो॒ मध्व॑ ऊ॒र्मिं दु॑ह॒ते स॒प्त नाणः । ताभि॑िद॒श्वांस॑मवतं शुभस्पत यो वा॒मद॑न्धो अ॒भि पाति॒ चिति॑भिः ॥ ३ ॥ स॒त्यम् । तत् । इ॒न्द्रा॒ाच॒रु॒णा । कृ॒शस्य॑ | वा॒म्मध्ये॑ः । ऊ॒र्मिम् । दु॒ते । स॒ह । वाणः । ताभि॑ः। द॒ाश्वस॑म्। अ॒श्रुतम् । शु॒भः। ए॒ इति॑ । यः । वा॒ाम् । अद॑ब्धः। अ॒भि । पाति॑ । चिन्तैिऽभिः ॥ ॥ २७९६ घृ॒त॒षुप॒ः सौम्या॑ ज॒रदा॑नयः स॒प्त स्वसा॑र॒ सद॑न ऋ॒तस्य॑ । या हे वामिन्द्रावरुणा घृतश्चुतस्ताभि॑तं॒ यज॑मानाप शिक्षतम् ॥ ४ ॥ घृ॒त॒ऽनुप॑ । सौम्या॑ः । जी॒रऽदा॑नवः॑ः | स॒प्त | स्वसौरः | सद॑ने । अ॒नस्ये॑ । । याः ऽ छ । याम् । इन्द्रावरुणा । घृ॒त॒ऽश्च॒त॑ः | ताभि॑ः । धत्त॒म् | यज॑मानाय । शिक्षतम् ॥ ४ ॥ इति पष्ठाष्टके चतुर्थाध्याये त्रिंशो वर्गः ॥ अयो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्ये॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् । अ॒स्मान्त्स्व॑न्द्रावरुणा॒ा घृ॒त॒श्च॒तस्त्रभिः सप्तभिरवतं शुभस्पती ॥ ५ ॥ अर्वौचाम । महले | सौभ॑गाय । स॒त्यम् । त्ये॒षाभ्या॑न् । म॒हि॒मान॑म् इ॒न्द्रि॒यम् । अ॒स्मान् । लु । इ॒न्द्रा॒व॒रु॒ण॒ा ॥ घृ॒त॒ऽश्च॒वः॑ः । त्रिऽभि॑िः । साप्तेभि॑ः । अव॒त॒म् । रा॒भुः ॥ प॒ इति॑ ॥ इन्द्रा॑वरुणा॒ यदु॒षिभ्यो॑ मनी॒षः॑ वा॒ाचो म॒ति॑ घृ॒तम॑द॒न॒मये॑ । यानि॒ स्थाना॑न्य॒सृजन्त॒ धीरा॑ य॒ज्ञं ते॑न्वा॒नास्तप॑स॒भ्य॑पश्यम् ॥ ६ ॥ इन्द्रा॑वरु॑णा॒ा । यत् । ऋ॒षिऽम्ये॑ः । मनी॒पाम् | याच | तिम् ॥ श्रुतम् । अत्त॒म् । अमे॑ । याने॑ । स्थाना॑नि । अ॒सृज॒न्त॒ । धीरो॑ ॥ य॒ज्ञम् । त॒न्वा॒नाः । तप॑सा । अ॒भि । प॒श्य॒म ॥ ६ ॥ इन्द्रावरुणा सौमन॒समस रा॒यस्पोषु॒ यज॑मानेषु घत्तम् । प्र॒जा॑ पृ॒ष्टि॑ ऽभू॑तिम॒स्मासु॑ धक्षं दीर्घायु॒त्वाय॒ प्रति॑रतं न॒ आयु॑ः ॥ ७ ॥ इन्द्रा॑वरुणा । सो॑म॒न॒सम् । अदा॑प्तम् । रा॒यः । पोष॑म् । यज॑मानेषु । धत्त॒म् । प्र॒ऽजाम् । पुष्टिम् । भुनिम(?) । अ॒स्मासु॑ । धत्त॒म् ॥ दीर्घोष॒ऽत्यायै । प्र । ति॑िर॒तम्। नः॒ः। आयु॑ः ॥७॥ इति पष्टाष्टके चतुर्थाध्याये एकत्रिंशो वर्गः ॥ इति चालखिल्यं समाप्तम् ॥ 3, एवमुपलब्धस्य पाठस्य भूति" इति शोधः सुवैचः; सपा, सि १,६,७ रबिम् इचि पाभे.