पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२] अटमं मण्डलम् यन् । ऋ॒त्विजि॑ः । ब॒हुधा । क॒पय॑न्तः 1 सऽचैतसः । य॒ज्ञम् । इ॒मम् । वह॑न्ति । यः । अनूचान ॥ ब्रा॑ह्म॒णः । युक्त 1 आसा॑त् । का । स्वि॒त् । तत्र॑ | यज॑मानस्य | स॒म्ऽवेित् ॥ 1 I एकं॑ ए॒वाग्मि॑षि॑हु॒धा समि॑द्ध॒ एक॒ः सूर्यो॒ विश्व॒मनु॒ प्रभृ॑तः ॥ एक॒वोपाः सर्व॑मि॒दं वि आ॒त्येषं॒ वा इ॒दं वि च॑भू॒ सर्वे॑म् ॥ २ ॥ । ए॒व । अ॒ग्नि । ब॒हु॒धा । समा॒ऽइ॑द्धः 1 एक॑ः । सूर्यैः । विश्व॑ग् । अनु॑ । प्रऽभू॑तः । ए । ए॒व । उ॒षाः । सर्वे॑म । इ॒दम् । वि | भा॒ाति॒ | एक॑म् ॥ वै । इ॒दम् 1 वि॥ब्र॒भुव॒। सर्वे॑म् ॥२॥ २०१५ ज्योति॑ष्मन्तं क्रेतु॒मन्तं॑ त्रिच॒क्रं सुखं रथे॑ सु॒पतं॒ भूरि॑वारम् । चि॒त्राम॑घा॒ यस्य॒ योर्गेऽधिजते॒(१)' तं व हुवे अतिरिक्तं॒ पिच॑ध्ये॑ ॥ ३ ॥ ज्योति॑ष्मन्तम् । के॒तु॒ऽमन्त॑म् । नि॒ऽच॒क्रम् | सु॒ऽखम् | रच॑म् | सु॒ऽसद॑म । भूरि॑श्वारम् । चि॒त्रऽम॑घा । यस्य॑ । योमे॑ । अ॒धि॒ऽजज्ञे (?) । तम् । वा॒म् । हुवे। अति॑िऽरिक्तम्” ऽ पित्र॑ध्ये ॥ ३ ॥ । इति षष्टाष्टके चतुर्थाध्याये एकोनविंशो वर्गः ॥ [५९ (११) ] सुपर्णः काण्व ऋषिः ॥ इन्द्रावयै देवता जगती छन्दः । इ॒मानि॑ च भाग॒धेया॑नि सिस्रत॒ इन्द्रा॑वरुण॒ प्र म॒हे सु॒तेषु॑ वाम् । य॒ज्ञेय॑न्धे॑ ह॒ सव॑ना झुर॒ण्यथो॒ो यत् सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥ १ ॥ इ॒मानि॑ । य॒म् । गा॒ग॒ऽभेया॑नि । सु॒क्षते॒ । इन्द्रा॑वरुणा । प्र ] म॒हे । रा॒तेप॑ ॥ वा॒म् ॥ य॒ज्ञेऽय॑ज्ञे । ह॒ । सर्व॑ना । भुर॒ण्यय॑ः । यत् । सु॒न्व॒ते 1 यज॑मानाय । शिक॑थः ॥ १ ॥ नि॒ष्पध्वः॑री॒रोप॑ष॒राप॑ आस्त॒मिन्द्रा॑वरुणा महि॒मान॑माशत | या सिस्र॑षु॒ रज॑सः पा॒रे अध्य॑नो॒ यः शत्रुना॑वि॒रादे॑व॒ आइ॑ते ॥ २ ॥ नि॒ऽसिथ्रीः । ओप॑धः । आप॑ः । अ॒स्त॒म् । इन्द्रा॑वरुणा | म॒हि॒मान॑म् । आ॒शत॒ । पा । सिन॑तुः 1 रज॑सः । प॒रे । अ॒ध्नः । पर्योः । शत्रुः | नः ॥ अदे॑वः । आईते ॥ २ ॥ १. पद्योगीयतिस्वरस्य सावराय इति सुशोधमा पा ममाष्टः इ.