पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्४७, म ७ ] अटम मण्डलम् २५७५ वेङ्कट० परिपोषितेनैव अना प्राणेन युक्त जन युष्माभि दत्तगच्छति । देवा ! आश व अनद धन युष्मदीय स लभते यम् प्राप्नुयौ ॥ १ ॥ न तं ति॒ग्म॑ च॒न त्पजो॒ न समि तं गुरु । यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यास॒सो॒ अरा॑ध्धमने॒हसो॑ व ऊ॒तय॑ः सुऊ॒तयो॑ व ऊ॒तये॑ः ॥७॥ न । तम् । ति॒ग्मम् । च॒न । त्यर्ज न | द्र॒ास॒त् । अ॒भि | तम् | गुरु | यस्मै | ॐ इति । शर्म॑ । स॒ऽप्रथ॑ । आदि॑त्यास । अरा॑नम् । अने॒हस॑ च॒ | उ॒तये॑ । सु॒ऽऊ॒तये॑ इ॒ | उ॒तये॑ । चेट न तम् तीक्ष्णम् यज अभिगच्छति । 'त्यज' (निय २,९२ ) इति कोधनाम, भान तु आयुधवचन । त्यजस्विजसे निर्दिशतिकर्मणन अपि अभि गच्छति गुरु गदादि तम् | द्रा इति कुत्सिहगमनकर्मा । गस्मै मुख संवैत पृथु हे आदित्या | धराध्वम् मदत ॥ ७ ॥ यु॒ष्मे दे॑वा॒ा अपि॑ ष्मसि॒ यु॒भ्य॑न्त॒ य॒ वर्म॑सु । यूपं म॒हो न एन॑सो युगमभदुरुपताने॒हसो॑ व ऊ॒तये॑ः सुऊ॒तयो॑ व ऊ॒तये॑ः ॥ ८ ॥ य॒ष्मे इति॑ । दे॒वा । अपि॑ । स्म॒सि॒ | यु॒भ्य॑न्त॒ ऽइव | वर्म॑ऽसि॒ | यु॒यम् । स॒ह । न॒ । एन॑स । यु॒यम् । अर्थात् । उ॒रुभ्यत। अने॒हस॑ । च॒ । उ॒तये॑ । सु॒ऽऊ॒तये॑ । ब॒ | उ॒तये ॥ ८ ॥ भटा. कवचेषु अपि भवन्ति । चेङ्कट युष्मासु देवा । वयम् अपि भवेम, यथा युध्यत यूयम् महत भस्माद पापात् यूयम् अल्पात् भ अस्मान् रक्षतति ॥ ८ ॥ आदि॑तिर्न उरुष्य॒त्वदि॑ति॒ः शर्म॑ यच्छतु । माता मि॒त्रस्य॑ दे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तये॑ः सुऊ॒तयो॑ व ऊ॒तयः ॥९॥ अदिति न॒ । उ॒ष्य॒तु 1 अदि॑ति । शर्म॑ । य॒च्छतु । मा॒ता । मि॒त्रस्य॑ । रे॒वत॑ । अर्य॒ग्ण । वरु॑णस्य । च॒' 1 अ॒नेस॑ । च॒ । उ॒तये॑ । सु॒ऽउ॒तये॑ । वः॒ । ऊ॒तये॑ ॥ ९॥ बेट० निगदसिदेवि ग यद् दे॑वा॒ाः शर्म॑ शर॒णं यद् भ॒द्रं यद॑नातुरम् । नि॒धातु॒ यद् ब॑रू॒ध्यं॑ने॒ तद॒स्मासु॒ वि य॑न्तनाने॒हसो॑ च ऊ॒तये॑ः सु॒तयो॑ व ऊ॒तयः॑ः ॥१०॥ यत् । दे॒वा । शर्म॑ । श॒र॒णम् । यत् | भ॒द्रम् | यत् । अनात॒रम् । त्रि॒ऽधातु॑ । यत् । च॒रुय्य॑म् । तत् । अ॒स्मासु॑ । वि॑ि । य॒न्त॒न॒ । अने॒हस॑ | व | ऊ॒तय॑ सु॒ऽउ॒तये॑ । च । उ॒तये॑ ॥ १० ॥ जाने मूको. २२. [प] २,४८१० द्र ७. भाययम् भुको, ६यस्मै ३ प्रानुन भूको ४ मयुगव अ,