पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४६, अ४, य५. देसभाध्ये व्णः॑थ॒स्मे अधि॒ शर्म॒ तत् प॒क्षा वयो॒ न य॑न्तन । विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒ह व ऊ॒तय॑ः शुऊनय व ऊ॒तय॑ः ॥ ३ ॥ वि । अ॒स्मे इति॑ । अधि॑ि । शर्म॑ । तत् 1 प॒क्षा | घय॑ः । न । य॒न्त॒न॒ । विश्वा॑नि । वि॒श्च॒ऽवे॒द॒सः । व॒रू॒थ्या॑ । मनामहे॒ । अ॒ने॒ह॑सः । इ॒ः । उ॒तः । सकुतः | ः १ ऊ॒तये॑ः ॥ ३ ॥ पेट० वि अच्छत भस्मासु अघि तत् सुसं पक्षाविषं पक्षिणः अण्डानाम् उपरि 1 विश्वानि हे विश्वधनाः ! गृहहितानि धनानि याचामहे ॥ ३॥ यस्मा॒ अरा॑सत॒ क्षये॑ जी॒वातु॑ च॒ प्रचे॑तसः । मनो॒वि॑श्व॑स्य॒ घेदि॒म आ॑दि॒त्या राय ई॑शतेऽने॒हसो॑ व ऊ॒तये॑ः सुऊ॒तयो॑ व ऊ॒तये॑ः ॥४॥ यस्मै॑ 1 अरा॑स॒त । क्षय॑म् । जी॒वातु॑म् । च॒ । प्रचे॑तसः । मनो॑ः । विश्व॑स्य | ध॒ । इत् ॥ इ॒मे । आ॒दि॒त्याः { रा॒यः । ई॑शते॒ । अ॒ने॒इस॑ः । अ॒ः । उ॒तये॑ः । सुऊ॒तये॑ः । ब॒ः । ऊ॒तये॑ः ॥ ४ ॥ चेयरमै प्रयच्छन्ति निवासमू थनम् च प्रचेतराः तामै प्रयच्छन्ति। सर्वस्य मनुष्यस्य इमे श्रादित्याः धनस्य व ईश्वरा भवन्ति ॥ ४ ॥ परि॑ णो वृणजन्न॒घा टुर्गाणि॑ र॒थ्यो॑ यथा । । स्प।मेदिन्द्र॑स्य॒ शर्म॑ण्यादि॒त्थाना॑मु॒ताव॑स्य॒ने॒हसो॑ व ऊ॒तये॑ः सुऊ॒तयो॑ व ऊ॒तये॑ः ॥५॥ परि॑ । नः॒ः । वृण॒ज॒न् । अ॒धा । दु॒ःडमानि॑ । र॒थ्वैः । य॒था | श्याम॑ । ३ । इन्द्र॑स्य । शर्माणि । आदि॒त्याना॑म् । उ॒त । अव॑सि । अने॒हस॑ः । व॒ः । ऊ॒तये॑ः । सु॒ऽऊतये॑ । व॒ः १ ऊ॒तये॑ः ॥ ५ ॥ बेट० परि वर्जयन्तु अस्मान् पापानि, गथा दुर्गाणि सारथयः परि सर्जयन्ति स्थान एव इन्द्रस्य सुरले आदिवास आदित्यानाम् क्षणे "इति पठाटके चतुर्याध्याये सप्तमो वर्गः ॥ प॒रि॒ह्म॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य चायति । देवा अद॑श्रमाश वो यमा॑दित्या अतनाने॒हसो॑ व ऊ॒तय॑ः सुऊ॒तयो॑ व ऊ॒तये॑ः ||६|| प॒रि॒ऽघृ॒ता । इत् । अ॒ना | जनैः । युष्षणाऽद॑तस्प | वा॒ाय॒ति । देवा॑ः । अद॑नम् । आ॒श॒ । ब॒ः । यम्। आ॒दि॒स्या॒ाः। अदे॑तन | अने॒दः । वः | उ॒तय॑ः | सु॒ऽउ॒तये॑ः । व॒ः । उ॒तये॑ः ॥ ६ ॥ १. पक्षावि मूको, २. गृहियानि मूको. ३. रति बासन भूको ४-४ माहित मुको.