पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७५५ भटमं मण्डलम् ४५ ४ ] प्रागपोषसोभिः परिम्बारतीयैः पलैः शूरः भूया आ भजति नमयति । येशम् इन्द्रः युवा राया अनेषु अन्तर्भूतः ॥ ३ ॥ आ बुन्द॑ वृ॑त्र॒हा द॑दे॑ जा॒तः पृ॑च्छुद् वि मा॒तर॑म् | क उ॒ग्नाः के ह॑ शृण्विरे ॥४॥ आा । बृ॒न्दम् । वृ॒त्रऽहा । दे॒ । जा॒तः । पृच्छ्रुत् । वि। मा॒तर॑म् । के। उ॒माः । के । ह॒ | शूणिवरे ॥४॥ घेङ्कट० ग्रास्फः (६,३२) – ‘घुन्द इर्भवति | गिन्दो या भरदो या भासमानो इवतीति वा इति । जातः इन्द्रः था ददे ऋषुम्हाच मातरम् वि गच्छद के हह होके उद्गूणंबलाः के च वीर्येण विश्रुताः तानू मुद्दीति ॥ ४ ॥ प्रति॑ त्वा शव॒प्सी च॑दद् वि॒रायप्स॒ो न यो॑धिषद् । यस्तै शत्रुत्वमा॑च॒के ।। ५ ।। प्रति॑ वा॒ | श॒व॒सी । ब॒द॒त् । ति॒रौ । अप्स॑ः । न । योषषद् । यः। ते॒ । शत्रुत्वम् | आऽचके ॥५॥ येङ्कट० प्रति अयद्न् स्वाम् पावसी मावा बलवती - यः हे शत्रुत्वम् शुन! कामयते स पर्वते अप्सः गचः ५ इय पोधयति ॥ ५ ॥ इति पञ्चाष्टके सुतीयाध्याये द्विचत्वारिंशो वर्गः ॥ उ॒त त्वं म॑घवञ्छृणु यस्ते॒ घट्टै व॒वक्षि॒ तत् । यद् वी॒ळया॑सि वी॒ळु तत् ॥ ६ ॥ उ॒त । स्वम् । मध॒ऽव॒न् । शृणु ॥ यः। ते॒ । यष्टि॑ि । य॒वक्षि॑ । तत् । यत् । वी॒या॑सि । वी॒ळु। तत् ॥६॥ घेङ्कट० अपि व सत् त्वम् मघवन् । शृणु, यद् स्वतः किञ्चित् कामयते तस्मै तत् बहसि। मत् च वंदीकरोपि दृढमेव तत् भवति ॥ ६ ॥ याजं॑ पात्या॑जि॒कृदन्द्र॑ः स्वश्व॒यु॒रुप॑ । र॒थीत॑मो र॒थीना॑म् ॥ ७ ॥ 1 यत्। आ॒जम् । याति॑ । आ॒जि॒ऽच॒त् । इन्द्र॑ः । स्व॒व॒ऽयुः । उप॑ । र॒धिऽन॑मः । र॒थिना॑म् ॥ ७॥ वै० यदा युद्धम् उग याति युद्धत् इन्द्र स्वामित्वदा अतिशयेन स्थो भपति जयति सर्वान् ॥ ७ ॥ त्रि प॒ विश्वा॑ अभि॒युजो॒ वज्रं॒ विष्व॒ग्यथा॑ बृह॒ | भ नः सु॒श्रव॑स्त॒मः ॥८॥ वि । घृ॒ । विश्वा॑ः । अ॒भि॒ऽयुज॑ः । पञैन् । विश्व॑क् । यथा॑ । वृ॒द॒ । भव॑ । नः॒ः । सु॒श्रवः॑ऽतमः ॥८॥ ४-४. छानवसौ माना सूको, मुको. २-२ जनितमवति मूको. ३. दय वि. ५०५, सौंपतेरफोपट सूको ६ोको ७७ नास्ति मूको,