पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाप्ये [अ६, अ ३ व ४१ वेङ्कट० अयम् अग्ने ! त्वयि अपि जरिता भजनीय! भवतु | तस्मै हे शोधक! सुखम् उत्पाद तं सुखय ॥ २८ ॥ ॥२९॥ । धीरो॒ ह्यस्य॑स॒सद् विनो॒ न जागृ॑वि॒ः सदा॑ । अग्ने॑ द॒दय॑सि॒ द्यावि॑ ।। २९ ।। धौरैः । हि। असि॑ । अ॒न॒ऽसत् । विप्रैः । न । जागृ॑विः । सो | अने॑ । द॒दय॑सि । येङ्कट० धीर द्वि भवसि इविधि सीदन् मेधावी इध नागरणशीलः भवसि सदा इति। प्रत्यक्षा- शिमाह - अग्ने! दीप्यसे अन्तरिक्षे ॥ २९ ॥ पु॒राग्ने॑ दुरि॒तेभ्यः॑ पु॒रा मृ॒धेभ्य॑ः कवे । म ण आयु॑र्वसो तिर ॥ ३० ॥ पु॒रा । अ॒ग्ने॒ । इ॒ऽह॒तेभ्यः॑ । पु॒रा । मृ॒धेभ्यः॑ः । क॒वे । प्र । नः॒ः । आयु॑ः । ब॒ो इति॑ ॥ ति॒र॒ ॥३०॥ वेङ्कट० पापानि शववश्च पदाऽस्मान् हिंसन्धि, प्रागेव सतः अग्ने ! कवे ! बसो! वर्धच अस्माकम् आयुः इति ॥ ३० ॥ इति पछाष्टके तृतीयाध्याये एकचत्वारिंशी वर्ग 11 [ ४५ ]

  • त्रिशोकः काण्व ऋषिः । इन्द्र देवता, मथमाया अनीन्द्रौ। गायत्री छन्दः ।

आ धा॒ ये अ॒ग्निमि॑न्ध॒ते स्तु॒णन्त ब॒र्हिरा॑नु॒षक् | येप॒ामिन्द्रो युवा सखो ॥१॥ आ। ध॒ । ये ॥ अ॒ग्निम्। इ॒न्ध॒ते । `रैतृणन्ति । ब॒र्हिः । आ॒ानुपक् ।'येपम् । इन्द्र॑ः1 यु॒वौ । स॒खा॑ ॥१॥ पेङ्कट० विशोक | कामिमुख्यन खलु ये अग्निम् इन्धते, ते अनुपम् यहिःस्तृणन्ति, येषाम् इन्द्रः युवा राखा भवति ॥ १ ॥ बृ॒हान्नेद॒घ्म ए॑प॒ भूरि॑ श॒स्तं पृथुः स्वरु॑ः । येषा॒मिन्द्रो यु॒त्र॒ सखा॑ ॥ २ ॥ बृहन् । इत् 1 इ॒ध्मः ॥ प॒प॒ाम् । भूरि॑ । श॒स्तम् । पृ॒थुः । स्वरु॑ः । येपा॑म् ॥ इन्द्र॑ः । युवः॑ । सखा॑ ॥ बेट० महान् खलु एषाम् इष्मः, भूरि च स्टोत्रम् वः पृथुः ॥ २ ॥ । अयु॑द्ध॒ इद् यु॒धा घृ॒तं॒ र॒ आज॑ति॒ सम॑भिः । येप॒मिन्द्रो वृ॒वा॒ सखा॑ ॥ ३ ॥ अयु॑द्धः । इत् । यु॒धा । घृ॒त॑म् । शू । आ । धजति॒ । सत्प॑ऽभिः । येपा॑ग् । इन्द्र॑ः । यु॒षः॑। सखा॑ ।। १८म्मको भू. पो. ४०४. मारित भूमो ५५. या ६,१४६. ६. को