पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ४०, मे १२ ] अष्टम मण्डलम् २७३९ तम । शिशीत । सुऽअध्व॒रम् स॒त्यम् । सर्वानम् ऋ॒त्विय॑म् । उ॒तो इति॑ । नु । चि॒त् । य । ओह॑ते । आ॒ण्डा । शु॒ष्ण॑स्य | भेद॑ति । अजै । स्ती 1 अ॒प । नभ॑न्ताम् । अ॒न्य॒के | रामे ॥ चेटतम् संस्कृत सुपक्षम् आर्यम् सत्वानम् ऋती मष्टव्यम् य हिनस्ति च शुष्णस्य आग्दानि । स त्वम् पी दिव्यानि उदकानि ॥ ११ ॥ यज्ञ प्रति गच्छति ए॒नेन्द्रा॒ग्निभ्यो॑ पितॄनयो मन्थातृ॒षद॑द्भिर॒स्वद॑वाचि । प्रि॒घातु॑ना॒ा शर्म॑णा पातम॒स्मान् व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ १२ ॥ ए॒व । इ॒न्द्र॒ग्निऽम्यो॑म् । पि॒तॄत् । नरी॑य । अ॒न्धात॒त् । अ॒भिर॒स्वत् । अ॒वा॒ानि॒ । त्रि॒ऽघायु॑ना । शर्म॑णा । पि॒तम् । अ॒स्मान् व॒यम् । स्या॒ पत॑य । र॒यी॒णाम् ॥ १२ ॥ चेङ्कट० एयम् इन्द्रामिभ्याम् पितृवत् नवतरम् मन्यागृवत् अस्तितम् अनाचि | निभातूना गृहण रक्षतम् अस्मान् । ययम् स्याम पतय रयीणाम् इति ॥ १२ ॥ इति पहाटके तृतीयाध्याय पञ्चविंशो की [ ४१ ] मामाक काव्य ऋषि । चरणो देवता महापङ्क्षिइछन्द । 1 अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽचो॑ वि॒दुष्ट॑रेभ्यः । यो ध॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ॑न्तामन्य॒के स॑मे ॥ १ ॥ अ॒ह्मै । ऊ॒ इति॑ । सु॒ 1 प्र॒ऽभू॑तये । वरु॑णाय । म॒रु॒भ्य॑ । अने॑ । वि॒दुश्त॑रेग्य । य । धी॒ौता 1 मानु॑षाणाम् । श् गा इव | रक्ष॑ति । नभ॑न्ताम् । अ॒न्य॒के । स॒मे ॥ १ ॥ वेङ्कट० अस्मै ऊ सु प्रकृष्टधनाय बरुणाय महद्भ्य वस्तुईि विद्वत्तरेभ्य यः वरुण कर्माणि मानुयाणाम् पशुन् गच्छत इव रक्षति ॥ १ ॥ ● तमू षु स॑म॒ना गि॒रा पि॑तॄणा च॒ मन्म॑भिः । ना॒ाभि॒ाकस्य॒ प्रश॑स्तिभि॒षः॒ सिन्ध॑ना॒मुप॑द॒ये स॒प्तस्व॑स॒ा स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥२॥ तम् । ऋ॒ इति॑ 1 द्यु॒ । स॒म॒ना । गि॒रा । पि॒तॄणाम् । च॒ । मन्म॑ऽभि 1 नु॒भि॒ाकस्य॑ 1 प्रश॑स्तिऽमि ॥ य । सिन्ध॑नाम् । उप॑ । उ॒तूअये | स॒प्तस्व॑सा । स | म॒ध्यम | नभ॑न्ताम् | अ॒न्यके । समे ॥ चेङ्कट० मास्क –'त `स्वभिष्टौमि रामानया' गिरा गोत्या या पितॄणा 1 नामाक्स्य प्रशस्तिमि । ऋषिर्नाभाको बभूव । य स्यन्दमानानामासामुपोदये १ सलिन मूको, २-२ नास्ति मूको ५५ सहिरिहामि सामान गुको ३३. मननायै स्तोमे । सप्तरवसार मेनमाह ४. रक्षति गुवो,