पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७३८ ऋग्वेद सभाध्यै [ अ ६ अ ३ व १५. यद् । द्वन्द्वाग्नी इति॑ । ज । इ॒मे | वि॒दय॑न्ते । तन॑ | वि॒रा । अ॒स्मार्केभि । नृऽभि॑ ।व॒यम् । स॒स॒ह्या । घृ॒त॒न्य॒त नु॒याम॑ वृ॒तुष्प॒त । नभ॑न्ताम् ॥ अ॒न्य॒के सगे ॥ बेङ्कट इसे जना इन्द्राग्ली विह्नयन्ते घनेन स्तुत्या च तेषु वय अस्माकीने मनुष्ये अभि भवेम पृतनामिच्छत वनुयाम च मनुष्यत इन्तुमिच्छत ॥ ७ ॥ या नु श्वे॒ताव॒नो दि॒व उ॒च्चरा॑त॒ उप॒ द्यु॒भि॑िः । इ॒न्द्रा॒ाग्म्पोरनु॑ व्र॒तमु॒हा॑ना यन्ति॒ सिन्ध॑वो यान्सी बन्धादमु॑ञ्चत नभ॑न्तामन्य॒के स॑मे |८| । या। नु। श्ने॒तौ । अ॒व 1 दि॒व । उ॒तुचत । उप॑ इ॒ऽ । उ॒न्द्रा॒ग्न्यो । अनु॑ व्र॒तम् । उहा॑ना । य॒न्ति॒ । सिन्ध॑व । यान् । सीम् | अ॒न्धात् । यमु॑श्चताम् | नभ॑न्ताम् | अ॒न्य॒के | सभे ॥ 1 वेङ्कट० यो वेतौ अधस्तात् दिव उप उच्चरत दोप्तिभि । तयो इन्द्राग्न्यो अनु यति कर्म बहन्य सिधव या सिन्धून मी सर्वतो बन्धनात् अभुम्रताम् ॥ ८ ॥ पूर्वौष्टि॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तयः॒ः सू॒नो॑ हि॒न्यस्य॑ हरिवः ॥ स्वच॒ यानुसान्त जो धियो नम॑न्तामन्य॒के स॑मे ।। ९ ।। पूर्वी । ते॒। इ॒न्द्र॒ उप॑ऽमालय । पूर्वी | उ॒त प्रश॑स्तय | सूनो॒ इति॑ हि॒न्यस्मै॑ ह॒रि॒ऽर॒ 1 वस्वं॑ । च॒रस्य॑ । आ॒ऽपृच॑ । या । तु॒ | साध॑न्त । न । धिये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे ॥ ९ ॥ 1 वेङ्कट० बहूनि ते उपमानानि इन्द्र बह्माश्रापि प्रशस्तय "मेरचित मोणपितु, बज्रिन्', वासयित पोरस्य भ्रमानि आपर्धयत तद या स्मृति उपमाति च अस्माक प्रज्ञाम् असाधपन् ॥ ९ ॥ तं शि॑िशीता सुवृत्तिभि॑स्त्वे॒प॑ स॒त्वा॑नमुग्मियम् । उ॒तो नु चि॒द् य ओज॑सा॒ा शु॒ष्ण॑स्मा॒ण्डानि॒ भेद॑ति॒ जेपत् स्तर॒षो नभ॑न्तामन्य॒के स॑मे ।१०। तम् । शि॒शीत॒ । स॒र्या॑तिऽभि॑ । उ॒षम् । सर्वा॑नम् । ऋ॒ग्मिय॑म् । उ॒तो इति॑ । नु । चि॒त् । | ओज॑सा । शुष्ण॑स्य । आ॒ण्डाने॑ । भेद॑ति । जेपत् । स्त्रे ऽती | अ॒म | नभ॑न्ताम् । अ॒न्य॒के । स॒मे ॥ १० ॥ पेट० तमु सकुरुतस्तुतिभि दोस सम्भक्तारम् फगईम् अपि च य बलेन शुष्णासुरस्य अण्डनावानि अभिनत् अपत्यानि स दिव्यानि "जयतु उदकानि ॥ १० ॥ तं शिशी॑ता स्वध्व॒रं स॒त्यं॑ स॒त्वा॑नमृ॒त्विय॑म् । उ॒तो उ चि॒दु य ओहि॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒स्यर्णैः स्व॑र्व॑र॒षो नम॑न्तामन्य॒के स॑मे ॥११॥ मूको २ प्रश्नानादि. २३ पाश्मनो वि', यो त्रौ अ ६ पिच दि. ७७ प्रेरवित झोणयित मुको १० समचारम् वि ११-११मजतु करदानि मूको ५ [१] धनाए झुको ९ वि चि सारत दो वि दीक्षि ८. साधय को.