पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३४, मं १३ ] अटमै मण्डलम् घेङ्कट आ याहि अस्माकं श्रुतेः समीपम् शस्त्रेषु । रणयः अस्मान् यज्ञे ॥ ११ ॥ सरू॑पु॒रा सु नो॑ गहि॒ संभृतैः संभृताश्वः । दि॒वो अ॒मुष्य॒ शास॑तो दिवं॑ य॒य दिवावसो || १२ || सऽरू॑पैः । आ । सु । नः । गहि | संऽः | सम्ऽमृतऽअश्वः । दि॒वः । अ॒मुष्ये॑ । शास॑तः । दिवं॑म् | य॒य | दिवावसो इति दिवाऽवसो ॥ १२ ॥ घेङ्कट० समानरूपैः सः आगदि अस्मान् माससम्भूतैः पुष्टाः ॥ १२ ॥ आ या॑हि॒ पर्व॑तेभ्यः समु॒द्रस्याधि॑ वि॒ष्टप॑ः । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑िवावसो |॥ १३ ॥ आ । य॒हि॒ । पर्व॑तेम्पः । स॒मु॒द्रस्य॑ । अधि॑ 1 वि॒ष्टप॑ः । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् | य॒य | दि॒वा॒वस॒ोइत दिवाऽवसो |॥ १३ ॥ वेङ्कट आयाहि पर्वतेभ्यः, तथा समुद्रस्य अन्तरिक्षस्य विष्टपाद अभि च इति ॥ १३ ॥ आ नो॒ गव्य॒ान्पश्या॑ स॒हस्र॑ शूर दुईहि । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दिवाबतो ॥ १४ ॥ आ । नः॒ः ॥ गया॑नि । अइया॑ । स॒हस्र॑ । शुरू॒ । दु॒र्य॑हि॒ । दि॒वः । अ॒मुष्ये॑ । शास॑तः । दिव॑म् | यय | दिवावसो इति॑ दिवासो ॥ १४ ॥ वेङ्कट आ दर्दृहि वितृणु भस्मस्पम् गव्यानि अन्यानि ध* थर । सहस्रसंस्पानि ॥ १४ ॥ आ नः॑ः सहस्रशो भ॑रा॒युतनि॑ि श॒तानि॑ च । दि॒वो अ॒मुष्य॒ शास॑तो दिवं॑ य॒ष दिवावसो |॥ १५ ॥ आ । नः॒ः । स॒हन॒ऽशः । भर । अ॒यु॒तानि॑ । स॒तानि॑ । च॒ । दि॒वः । अ॒मुष्य॑ | शास॑तः । दिव॑म् । य॒य | घास इति दिवाऽवसो ॥ १५ ॥ येङ्कट० आ घर लक्ष्मम्यम्, सहस्रशः अयुतानि शतानि च ॥ १५॥ २७२१ आ यदिन्द्र॑श्च॒ दद्व॑द्धे स॒हस्रं वसु॑रोचिषः । ओजि॑ष्ठ॒मन्यं॑ प॒शुम् ॥ १६ ॥ था। यत्। इन्द्र॑ः।च॒॥ दद्व॑तो॒ इति॑ । स॒हस्र॑म् | बर्मुऽरोचषः । ओजि॑ष्ठम् । अश्व्य॑म् प॒शुम् ॥ १६ ॥ १. राम मूको २.मू. ३. अनिको. ४ नास्ति म