पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२० ऋग्वेदे सभाध्ये आ । न॒ । याहि । महे॒ऽमते । सह॑स्रऽऊते । शर्तऽमघ । दि॒व । अ॒मुष्य॑ । शास॑त । दिवं॑म् | य॒य | दि॒वास॒ इति॑ दिवाइनसो ॥ ७ ॥ बेइट० आ याहि अस्मान् हे महाबुदे सहस्ररक्षण यहुधन ! ॥ ७ ॥ आ त्वा॒ा होता मनु॑हि॑तो देव॒ना वैदीडर्थः । दि॒वो अ॒मुष्य॒ शास॑तो दिवं॑ य॒य दि॑िवावसो || ८ || आ । त्वा॒ । होता॑ । मनु॑ ऽडित | दे॒व॒ऽत्रा | प॒क्षत् | ईडच॑ । दि॒व । अ॒मुष्य॑ | शास॑त । दिवेग | य॒य | दिवा॒ाव॒सो इति॑ दिवाइनसो ॥ ८ ॥ वेङ्कट० मा बहतु स्वाम होता कमि मनुष्यै गृहेषु निति देवानां मध्ये स्तुत्य ॥ ८ ॥ आ त्वा॑ मद॒च्युता हरी श्ये॒नं॑ प॒क्षेव॑ वक्षतः । दि॒वो अ॒मुष्य॒ शास॑तो दिवं॑ य॒य दिशनसो ॥ ९ ॥ आ । त्वा॒ । म॒द॒ऽध्युता॑ । हरी॒ इति॑ । श्ये॒नम् । प॒क्षाऽइ॑व । व॒क्षत॒ । दि॒ष । अ॒मुष्ये॑ । शास॑त । दिवेन् । य॒य | दिवायसो इति॑ दियाऽनसो ॥ ९ ॥ येङ्कट० व्या शत्रूणा सदस्य च्यावयवारी अभी पमा स्येनम् आत्मीयो पक्षौ आ बहुत ॥ ९ ॥ आ या॑ह्म॒र्य आपरि॒ स्वाहा॒ सोम॑स्य पी॒तये॑ । दि॒वो अ॒मुष्य॒ शाम॑तो दिवं॑ य॒य दिवावसो |॥ १० ॥ [ व ६, ३, ये १२ आ । पाहि | अर्थ । आ । परि | स्वाहा॑ । सोम॑स्य पी॒तये॑ । दि॒व । अ॒मुष्प॑ | शास॑त । दिवं॑म् | यय | दिसो इन दिवाऽवसो ॥ १० ॥ येट० आगच्छ ईश्वर आ नो॑ य॒ह्म॒प॑श्रुत्यु॒क्थेषु॑ रणया इ॒ह । दि॒वो अ॒नुष्प शास॑तो दिवं॑ ए॒ष दिवावसो |॥ ११ ॥ सर्वत । स्वाझ करोमि सोम तय पानाय ॥ १० ॥ इति षष्ठाष्टके तृतीयाध्याय द्वादशो वर्ग * ॥ 1 मनुष्ये मुक्का आ । न॒ । ब॒हि । उप॑ऽश्रुति । उ॒क्थे॑षु॑ । स्णय॒ 1 इ॒ह । दे॒व । अ॒मुष्य॑ | शास॑त । दिव॑म् । य॒य | दि॒वा इति॑ दवाइनसो ॥ ११ ॥ 2 निहिते मूह ३३ आगच्छेरखा मुफो ४४ नास्ति मुफ़ो