पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७१२ ऋग्वेदे सभाध्ये [ ६, अ ३, ५५, बेइट० सूर्यः रदमीन् मथा रिसूति तथा धर्म वि सूज यहाऽश्रप्रमहान् | आ यच्छन्तु वाँ' मद्रीयाः स्तुतयः | निम्नम् आपः पमा सद परिगृहन्ति राय रखाँ प्रति गच्छन्ति स्तुतय इति ॥२३॥ अध्य॑र्य॒वा तु हि पि॒श्च सोमे॑ वी॒राय॑ वि॒प्रणॊ | भरा॑ सु॒तस्य॑ पी॒तये॑ ॥ २४ ॥ अच्छ॑षो॒ इति॑ । आ । इ॒ । हि। मि॒श्च । सोम॑म् । वी॒राप॑ नि॒ग्रिणें । भर॑ । सु॒तस्यै | पी॒तये॑ ॥ २४ ॥ चेट० गप्पम | क्षिप्रम् आशिन्च सोमम् बौराय हनुमते घर सुर्य पानाप ॥ २४ ॥ य उ॒गः फैक्षि॒गं मि॒नन्यक् सिन्र्य॑र॒वासृ॑जत् । यो गोप॑ प॒कं॑ धा॒रय॑त् ॥ २५ ॥ यः । उ॒द्भः। क॒क्रि॒ऽगम्। मि॒नत् ।न्य॑क् । सिन्धून् ॥ अ॒न॒ऽअसृ॑जत् । यः ॥ गोषु॑ प॒कम् | धारयेत् ॥२५॥ चेङ्कट० यः उदकार्थ* मेयम् अभिनत् सिन्धूनच अन्तरिक्षात् न्यकू अवासृजत् 1 यः गोषु आमासु पसू पयः अधारयत् ॥ २५ ॥ " इति पठाटके तृतीयाध्याये पक्षमो बर्गः ॥ अह॑न् वृ॒त्रमूर्चीपम औच॒मम॑ती॒शुच॑म् | हि॒मेना॑विध्य॒दर्बुदम् ॥ २६ ॥ अह॑न् । वृ॒त्रम्। ऋची॑पमः । औष॒ऽव॒ाभम् । अह॒ीशुच॑म् | हि॒िमेन॑ अ॒विष्यत् । अर्बुदम् ॥ २६ ॥ बेङ्कट० अइन् ‘त्रम् ऋचा समः भगवागम् अहोसुबम् । तथा हिमेन अविध्यत् अर्युदम् च ॥ २६ ॥ प्रच॑ उ॒ग्राय॑ नि॒ष्टुरेडपा॑ळहाय प्रस॒क्षिणै। दे॒वत्तं॒ ब्रह्म॑ गायत ॥ २७ ॥ झ । यः॒ः । उ॒नाय॑ । नि॒ऽतुरे॑ । अपळ्हाय । प्र॒ऽस॒क्षिणि॑ दे॒वत्त॑म् ॥ ब्रह्म॑ गा॒ायत॒ ॥ २७ ॥ वेङ्कट० प्र गायत यूयम् उद्गूर्णाय निस्वरदे शत्रून् अगाळहाय असहनशीलाय देवदतं देवप्रसाद- कब्धम् ब्रह्म स्वोत्रम् ॥ २७ ॥ यो विश्वा॑न्य॒भि प्र॒ता सोम॑स्य॒ मदे॒ अन्ध॑सः । इन्द्रो॑ दे॒वेषु॒ चेत॑ति ॥ २८ ॥ यः । विश्वन । अ॒भे । ह॒ता । सोम॑स्य । मदें। अन्ध॑सः । इन्द्र॑ः । दे॒वेषु॑ | चेत॑ति ॥ २८ ॥ घेङ्कट० यः दिशानि कर्माणि सोमस्य अद्यमानस्य मदे इन्द्र देवेषु अगि ज्ञापयति तस्मै इन्द्राय इति ॥ २८ ॥ । इ॒ह त्या स॑ध॒माद्या हरी हिर॑ण्यकेश्या । हाम॒भि प्रयो॑ हि॒तम् ॥ २९ ॥ इ॒ह । स्या । सध॒ऽगाद्या॑ । हरी॒ इति॑ । हिर॑ण्यऽकेरसा । पोळ्हाम्। अ॒भि । प्रथ॑ः । हि॒तम् ॥ २९ ॥ ११. आच्छे वि. २. तामू मूको. मु. ६. आमसु मूको, ७७ नास्ति मूको. मी अ. ९ निरस्ते मूको, ३. वानुमते मूको. ४. रामुको ५. भिनत् ८. मनीष और्णबाइगरी विचाराव-