पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टगं गण्डलम् २७११ सू ३३, मं १८ पन्य॒ आ द॑र्दरच्छ॒ता स॒हस्र॑ च॒ज्यच॑तः । इन्द्र॒ो यो यज्व॑नो वृ॒धः ॥ १८ ॥ पन्य॑ः । आ । द॒दि॑र॒त् । श॒ता । स॒ह । वा॒ाजी । अनृ॑तः । इन्द्र॑ः ॥ यः । यज्व॑नः॥ वृ॒धः ॥ १८ ॥ चेट्ट० स्तुत्य इन्द्रः काभिमुख्येत दारयदि घीराणां शतानि सदस्राणि च बलवान् अमृतः शत्रुभिः, इन्द्रः यः यज्वनः वर्धपिता ॥ १८ ॥ वि प्पू च॑र स्व॒धा अनु॑ कृ॒ष्ट॒ही॒नामन्या॒हुः । इन्द्र॒ पव॑ सु॒ताना॑म् ॥ १९ ॥ वि। च । च॒र्। स्व॒धाः॥ अनु॑ । कृ॒ष्ठ॒ही॒नाम् । अनु॑ आ॒ऽब्रुवः॑ः । इन्द्र॑ | पिच॑ सु॒तान॑म् ॥ १९ ॥ येङ्कट० कुण्ड विचर हवींषि अनु' मनुष्याणाम् आह्वातव्यः । अनु द्वितीमः पूरणः इन्द्र पिन' सुवान् ॥ १९ ॥ पिव॒ स्वधैनवानामु॒त यस्तुषे॒ सर्वा॑ | उ॒तायमि॑न्द्र॒ यस्तव॑ ॥ २० ॥ पित्रे | स्वचैनवानाम् | उत | यः । तुध्यै | सचा॑ | उ॒त | अ॒यम् ॥ इ॒न्द्र॒ | यः ॥ तव॑ ॥ २० ॥ । बेङ्कट० पिस सोमान् श्यभूतपयसः । धेनोः इदं धैनवम्। अपि च यः समः उदके संस्पृष्टः, अपि व अयम् सोमः स्वया पातध्यः इन्द्री यः त्वदीयः ॥ १० ॥ इति पताष्टके तृतीयाध्याय चतुर्थी वर्गः ॥ अतहि मन्यूप॒ाविणँ सुप॒वस॑प॒पार॑णे । इ॒मं स॒तं सु॒तं पि॑िय || २१ ।। अति॑ ॥ इ॒हि॒ । म॒न्यु॒ऽसाविन॑म् । सु॒सु॒ञ्ज्या॑यंस॑म् उ॒प॒ऽअर॑णे । इ॒मम् । स॒तम् । स॒तम्।पि॒द ॥ २१ ॥ पेङ्कट० अति मन्युना उपेत्य स उपारणो देश सुन्वन्तम् तथा उपारणे सुषुवसम् | यत्र न रमन्ते माह्मणा इति । इमम् वृत्तम् अस्मदीयं सोमम् पिच ॥ २३ ॥ 1 इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पञ्च॒ जाँ अति॑ । धेना॑ इन्द्राव॒चाक॑शत् ॥ २२ ॥ इ॒हि । ति॒स्रः । प॒राश्यत॑ः । इ॒छि । पश्च॑ । जना॑न् । अति॑ । घेना॑ः । इ॒न्द्रु । अ॒व॒ऽचाक॑शत् ॥ २२ ॥ बेङ्कट० इदि तिनः परावतः श्रसीत्य क्षमतः पृष्ठवः पार्थः च भागमनम् शाशास्ते इछि पञ्च जनान् अति स्तुती: इन्द्र | अवपश्यन् ॥ २२ ॥ सूर्यो॑ र॒¥िम यथा॑ सु॒जा त्वा॑ यच्छन्तु मे॒ गिर॑ः । नि॒िम्नमाणे॒ न स॒ध्य॑कृ॒ ॥ २३ ॥ सूर्य॑ः । र॒क्ष्मिम् । यथा॑ । सृज॒ । आ । वा॒ा । य॒न्च॒न्तु । मे॒ । गिर॑ः । नि॒म्नम् । आप॑ः । न । स॒र्य॑क् ॥२३॥ १. खा सूको ६. मन्मूको २ नास्ति मूको. ३-२. इन्द्रश्य मुको. ४. सोमान् मूत्रो. ५.७, नास्ति को वास मूको. ८. अतित्म वि. ९. स्तुनिः यूको,