पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राग्वेदे समाध्ये [ अ, भ, व ३५. यथा॒ा वश॑न्त दे॒वास्तथैद॑स॒द् तदे॑प॒ नक॒रा भि॑नत् । अरा॑वा च॒न मत्यैः ॥४॥ यथा॑। चशैन्ति। दे॒वाः। तथा॑ । इत् । असत् । तत् । एपाम् । नाकैः। आ । मि॒िन॒त् । अरा॑वा । च॒न । गये॑ः ॥ ० यथा कामयन्ते देवाः तथा पुत्र सत् भवति । तत् एम् न कश्चित् दिनम्ति | कामदाताऽपि मनुष्यः देवेभ्यः प्रयच्छतीति || ४ || स॒प्त॒ता॒ना॑ स॒प्त ऋ॒ष्टय॑ स॒प्त ए॒म्नान्ये॑पाम् । स॒प्तो अधि॒ थियो॑ घिरे ॥ ५ ॥ स॒प्त॒नम् । रा॒प्त ॥ ऋ॒ष्टय॑ः । स॒प्त । द्यु॒म्नानि॑ ए॒पाम् । स॒प्त इति । अधि॑ि । श्रियैः ॥ धिरे ॥ ५ ॥ येङ्कट 'सप्तगणा है' गहतः गणः ( ते २,२,५,७ ) । तैषाम् सप्तानाम् ऋाटयः च राप्त भवन्ति', सात घोळमानानि आयुधानि एवाम् अपि या सहअनि राहत एव से लियः अधि धारयन्ति ॥ ५ ॥ इति पठाटके द्वितीयाध्याये वर्गः ॥ [ २९ ]

  • मनुवैवस्वत ऋषिः कश्यपो वा मारीचः । विश्वे देवा देवता द्विपदा विराट् छन्दः ।

ब॒ञ्जुरे विपु॑णः सू॒नरो॒ द्यु॒व॒ाञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म् ॥ १ ॥ ब॒भ्रुः । एक॑ः । विपु॑णः । सु॒नर॑ः । युवा॑ । अ॒ञ्जि । अ॒ङ्क्ते॒ | हि॒र॒ण्यय॑म् ॥ १ ॥ वेङ्कट० यनुवर्ण: एक विष्वगठन सोम. शोभननरः युवा हिरण्मयम् आभरणम् अत शरीरे ॥3॥ योनि॒मेक॒ आ स॑साद॒ द्योत॑नो॒ऽन्तर्दे॒वेषु॒ मेध॑रः ॥ २ ॥ योनि॑ग् । एक॑ः । आ । स॒स॒ाद॒ । द्योत॑नः । अ॒न्तः । दे॒वेषु॑ । मेधिरः ॥ २ ॥ येट० योनिम गृहम् एषः क्षति आ असौदत अभियोगमानः देवान मध्ये प्राज्ञ / १ ) वाशीमेक विति॒ हस्त॑ आय॒सीम॒न्तर्दे॒त्रेषु निश्रु॒विः ॥ ३ ॥ वाशीम् । एक॑ । वि॒िमर्ते । हस्तै । आ॒य॒सम् । अ॒न्तः । दे॒वेषु॑ । निऽप्र॒विः ॥ ३ ॥ वेङ्कट० वाशीम् आगसौम् एक बिभर्ति हस्ते स्वष्टा देवेषु मध्ये निचले स्थाने अवस्थितः“ ॥ ३ ॥ यज॒मेको॑ विभा॑ति॒ हस्त॒ आहि॑तं॒ तेन॑ वृत्राणि जिनते ॥ ४ ॥ १. नास्ति मूको. २ मस्तः मूको. ३.३. भवन्ति राहा बा ४. दिगूको ४५ नारित मूको. ६. मूको ७.७ देशसभूको. ८. "पस्थितम् गुको.