पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु, म २२ ] अष्टम मण्डलम् चेङ्कट० गत अय उदिते सूर्ये, मध्यदिने यत् वा आइचि भनिनोचने इति । अत्र तुचि र गमनकर्मा | धन दत्थ मनवे हे विश्वना । जुद्धते प्रकृष्टज्ञानाव उत्तरन सम्बन्ध ॥ २१ ॥ व॒यं तद् च॑ः सम्राज॒ आ वृ॑णी॒महे पु॒त्रो न ब॑हु॒षाय्य॑म् । अ॒श्याम॒ तदा॑दित्या॒ा जुह्व॑तो ह॒रिये॑न॒ वस्य॒ोऽनशम ॥ २२ ॥ व॒यम् । तत् । इ॒ 1 स॒मूऽराज । आ । वृहे | पुत्र न | हुऽपाय्य॑म् । अ॒श्याम॑। तत् । आ॒दि॒त्या॒ । जुह॑त । ह॒वि । येन॑ | यस्य॑ अ॒नशा॑महॆ ॥ २२ ॥ । घेङ्कट० क्याम्" युप्माकम् तत् हे सम्राज ! आवृणीमहे पुत्र न बहुभि भोज्यम् | अश्याम तत् वयम् हे आदिया हवि जुहत येन श्रेयस्त्वम् अनुषीमहीति ॥ २२ ॥ इति पहाटके द्वितीयाध्याये चतुनिशो वर्ग ॥ [२८] ] 'मनुवैवस्वत ऋषि । विश्वे दवा देवता गायनी छन्द, चतुर्थी पुरउष्णिक । शि॑शति॒ त्रय॑स्प॒रो दे॒वासो॑ ब॒र्हिरास॑दन् । वि॒द॒न्नह॑ वि॒तास॑न॒न् ॥ १ ॥ ये।नि॒शनि॑।चय॑ ।प॒र ।दे॒त्रास॑ | बर्हि | आ| अस॑दन् । वि॒िदन् | अह॑ हि॒ता । अ॒सन॒न् ॥ १॥ पेट० नियति जय परस्तात् तु । श्रमशिदेवा इत्ययं देवा यहि सा सीदन्ति से अनामन् । तस्माद् द्विता द्वैध च प्रयतु उभाम्या हस्ताभ्याम् । यद्धा पुन पुन ॥ १ ॥ चरु॑णो मि॒त्रो अ॑र्य॒मा स्मद्रा॑तिषाचो अ॒ग्नये॑ । पत्नी॑न्तो॒ वप॑कृताः ॥ २ ॥ बरु॑ण । मि॒त्र । अ॒र्य॑मा। स्मतिऽसाच । अ॒नय॑ | पनी॑ऽवन्त । चपेटूऽकृता ॥ २ ॥ पेङ्कट० वरण मित्र अर्यमा कल्याणदानभाजमा अमय च नानाविधा सरोका ते मया कृ ॥ २ ॥ ते नो॑ ग॒ोपा अ॑प॒ाच्यास्त उद॒क्त ह॒त्था न्य॑क् । पु॒रस्तात् सर्वे॑या वि॒शा ॥ ३ ॥ ते । न॒ । गो॑णो॒पा । अ॒पाच्या । ते। उद॑क् । ते । ह॒त्था | य॑क् । पु॒रस्ता॑त् सर्वे॑या । वि॒शा ॥ ३ ॥ तत इत्ययें पेट अवार्थी प्रतीची सरा से अस्माकम् गोपायितार तह उदक उदीच्या "इत्या इति, जया दक्षिणों वा निर्देिशति । है न्यथा पुरस्ता सर्वेण अनुचर वर्गेण स || ३ | ● ५५. विश ३० मुही ४ वर्ग म 3 निद्रोवन मूको. २मूको मूको ६६ भारतमूको वो देने मूको शाषी म्फोमो ऋ३३५