पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२१ ] पे० असे मण्डलम् अथ द्वितीयोऽध्यायः । 'वयमु लामपूयें (ये इ') ति व्याख्यासति माधवः । उष्णिमादिपु वक्तव्यम् - ३३ पाड़े पुरोऽपि छन्दस्सु तस्क द्वितीये षट्को नम्ति बाई

  • पादो

सदा अ॒प्खेतर्" एतां ककुप् 'प्र पाक्षे मध्ये गद्दा भवेत् या घोष आदानेव प्रदर्शयन् ॥ १ ॥ तेनोप्लगभूद् द्वादशा ककुभोऽपि प्रवदमित सा द्वादशक: * यादशक भवागतपाद स्यात् पादो भवेत् 'नूनमथे(चं" इति पादौ ●न प्रवदन्ति सां अग्ने सदैकादशिनो भगवान भवेशस्य पुरखा पुरडण्णगाण्या" । प्रवदन्ति यस्ये सुयुजा मस्या मध्ये "पद्कपादो निरिष्ट पिपीलिकापूर्वकमध्यशदे समस्यमस्या. 3. कण्ठोऽपि दशकं विक्ष'. ४-४ पादे या ७८१९३० १. ऋ८४६१५. ८. "रिवार वि 3 भाभ [11] १.११०,५० १२.१०,१०५२१४-१४० टोि विजेता ये. १९५ चाहूँ मुक्ता । इतीरिवायें.“ ॥ ३ ॥ द्वितीया पादाः ॥ २ ॥ पुरस्तात् एकः । शिरास्तृतीयः' निमारतनुशीनाम्नीम् ॥ ५॥ रापि विरुदोऽपि वृद्धिपक्ष', पुरस्तात् शोभै शिरस्मृतीयो" म इि तस्पः ॥ २ ॥ संज्ञाम् ॥ ६ ॥ ९९ १२-१२ २६५७ ९. श्याटी विभ. ३. पार्टी दि ६. १,०३,१५ या गुन्ह्चशिंकास्तुवि पोस्मासन या विभ