पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाने यामि॒ः सिन्धुम॑ज॑य॒ याभि॒स्तूरे॑थ॒ याभि॑र्दश॒स्यथा किवि॑म् । मयो॑ नो भृतोतिर्भिर्मयोश्च॒नः श॒नाभि॑रसचद्वयः ॥ २४ ॥ या | सिध॒म् | अभयाभि॑ । दोष | यामि ! दश॒स्पये॑ ।। 1 1 मये॑ । न॒ । भू॒त॒ । ऊ॒तऽभि॑ ॥ म॒य॒ ऽभु वि॒पाभि॑ अ॒सच॒द्वप ॥ २४ ॥ 1 वेङ्कट० यामि धुम् अरथ, धर्मपथ यानि च शत्रून्, याभि च प्रयच्छय धूप तृष्ण गोठमाय साभि कतिलभ भस्माक सुख भावयत है सुखस्य भाववितार शिवाभि द्दे असमवेतशधव ॥ २४ ॥ 1 यत् सिन्ध॒ौ यद॒सि॑क्न्या॒ यत् स॑मु॒द्रेषु॑ मरुतः सुबर्हिपः । यत् पर्व॑तेषु भे॑प॒जम् ॥२५॥ यत् । सिन्धौ । यत् । असि॑िस्न्यात् । यत् स॒दप॑ | मर॒त । सु॒ष ॥ यत् । पतेषु । भेष॒जम् ॥ वेङ्कट० यत् सिन्धुनाझि, "यत् च असिकन्याम् नया" या समुद्रेषु हे महत 1 सुयज्ञा, सत् च मघदु मेषनम् | उत्तर सम्बन्ध ॥ ५५ ॥ विश्व॒ पय॑न्तो निभृथा त॒नूपा तेनो नो अधेि वोचत । स॒मा रषो॑ मरुत॒ आतु॑रस्प न॒ इष्क॑र्ता हु॑तं॒ पुन॑ ॥ २६ ॥ [ अ६, अ, ४०. विश्व॑म् । पश्यन्त । त्रि॒भुथ । त॒नूर्षु । आ । तेन॑ । न । अधि॑ । योच॒त॒ । स॒मा । रप॑ । मस्त॒ १ आतु॑रस्य । न । इर्त | विऽर्हृतम् । पुन॒रति॑ ॥ २६ ॥ घेङ्कट० तत् विश्वम् भैपनम् अस्मान् पयतमामहपु धारपथ । तेन अस्मान् अधि वोचत । पृथिव्याम् हे मदत ! गच्छतु अम्माकम् आतुरस्य पुजाई रप ध्याभि नि पुनम समेक्विति ॥ २६ ॥ चिहुतम् इति पछाटक प्रथमाध्याये चत्वारिंशो थर्ग पष्टद्यमध्याय ब्याचकारे ति माधवः । ग्रस्य युद्ध ज्ञास सगुहार्थान प्रदर्शयन् ॥ इति मुकदमाधवाचार्यविधि सम्महितान्याख्यान पठाएक प्रथम रा इति ऋग्वे सभाप्ये पष्ठाएके प्रथमोऽध्याय ॥ N ११ मधपती यामिवि अवधयतो याभिश शत्रु ? मूको ४४ वचासि न गुको ५५ स्वयज्ञान मृका ६ गत मको 4 निपुरन वि निस्ता पुरभूको ★ २ कृति मृको ३ यत १७ ७ ०देवयो अर्थ शूको १० समलेति मूको 1113 नास्ति मूको