पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४८ भाग्वेद समाप्ये [ अ६, ३ १, ० ३४. घेङ्कट० तव फर्मणा धनम् रानेयम्, सब दानैः अहं तव स्तुतिभिः स्याम् एव माहुः "प्रकृष्टमतिम् हे वासयितः ! मम लौकिकाः । तथा सवि अमे। हर्यस्थ हो दानाय भवेति ॥ २९ ॥ प्न सो अ॑ग्ने॒ तव॒ोतिभि॑ सु॒चीररा॑भिस्तरते॒ बाज॑भर्म॑भिः । यस्य॒ त्वं स॒ख्यम॒चर॑ः ॥३०॥ प्र। सः । अ॒ग्ने॒ । तये॑ । ऊ॒तिऽभिः॑। सु॒ऽवीरा॑भिः । ति॒ष्ते॒ । याज॑भर्मऽभिः । यस्य॑ । त्वम् । स॒ख्यम् । आ॒वः ॥ ३० ॥ घेङ्कट० प्र वर्धते सः भो । तथ पास्नैः सुपुतैः आहतासैः यस्य त्वम् सत्यम् आाणोषि ॥ ३० ॥ इति पढाष्टके प्रथमाध्याये चतुयशोवर्गः ॥ त प्लो नील॑वान् चारा ऋत्विय॒ इन्धनः सिष्ण॒वा द॑दे | त्वं म॑नामुपसा॑मसि प्रि॒यः स॒पो वस्तु॑षु॒ राजसि ॥ ३१ ॥ 1 सर्वे॑ । इ॒प्सः । नील॑ऽयान् । वि॒शः । ऋ॒त्वियैः | इन्धनः । मि॒ष्णो इति॑ । आ । दु॒दे । त्वम् । मह॒नाम् । उ॒षसा॑म् । अ॒सि॒ । प्रि॒यः स॒पः । चतु॑षु । रा॒जसि॒ ॥ ३१ ॥ वेङ्कट० तर रश्मिः नीलवर्णी शब्तो भवः झुकेरण्येषु जातः दीप्यमानः हे "शुद्ध ! काहानि आ दसे| यहा दंविधस्तव टुप्पाः यजमानैरादीपते यशार्थम् । सः त्वम् मद्दती- नाम् उपसाम् असि प्रियः, रात्रिषु भहस्सु च राजसि ॥ ३१ ॥ तमाग॑न्त॒ सोम॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से । स॒म्रानं॒ त्रासदस्यवम् ॥ ३२ ॥ तम् । आ । अ॒गन्म॒ । सोभ॑र॒यः । स॒हस्र॑ऽमुकम् । स॒ऽअभि॒ष्टम् । अवैसे स॒म्राज॑म् | त्रास॑दस्यम् ॥ ३२ ॥ धेङ्कट० लम् अग्झिम् आभिमुख्थेन गतवन्तो वयम् सोभायः 'बहुवनम् स्वम्बेषणम्' रक्षणाय सम्वग् दीप्यमानम्' "असल्य राज्ञो यज्ञे स्थितम् ॥ ३२ ॥ यस्य॑ ते अग्ने अ॒न्ये॑ अ॒ग्नये॑ उप॒क्षिततो॑ अ॒पा इ॑व । विप॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ां तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥ ३३ ॥ यस्य॑ । ते॒ । आ॒ग्ने॒ । अ॒न्ये । अ॒ग्नये॑ः । उपऽक्षित॑ः । व॒याः॑ । विप॑ः । न । अ॒म्ना । नि । यु॑वे॒ । जना॑नाम् । तव॑ । स॒त्राणि॑ I पेट० ग्रस्प ते अप्रे| अन्यायः उपत्रमन्तो भन्दि शाखाः व॒र्षय॑न् ॥ ३३ ॥ इन वृक्षस्य विवस इयमतिः अलैः 1. तब वि तम ५.५. नास्ति मूको. ८.८. वीजविषअ', ९. "दीप्यनं मूको, १०-१० मूको. ११. भल्पः वि भन्ने स २२. मति बामचिन को. ३. वर्धसे मृको, ६. रहिननेर पद्माशब्दनशील मशौ मद मूको. ७-७ ४. वनिः मुको, शुद्धकष्टदरो मूको, सदस्खेराजयस्थितमः