पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१९, २५] अटेमं मण्डलम् २६४७ यद॑ग्ने॒ मर्य॑स्त्वं स्याम॒हं मंत्रो अम॑र्त्यः | सह॑सः सुनचाहुत ॥ २५ ॥ 1 यत् । अ॒ग्ने॒ । मयै॑ः । स्वम् । स्पाम् । अ॒हम् | मि॒त्र॒ऽम॒हः | अम॑र्त्यः । सह॑सः ॥ स॒नो॒ इति॑ । आ॒ऽवा॒त॒ ॥ २५ ॥ पेट० मन् अगे | त्वम् गर्ल्सः स्याः, अदम् च स्याम् हे मिश्रण पूजयितः ! अमर्त्यः हे सहसा पुत्र ! आहून 1 उपग्र सम्वन्धः ॥ २५ ॥ इति पहाटके प्रथमाध्याये शो पर्गः ॥ न त्वा॑ रासीया॒ाभिश॑स्तये बसो न पा॑प॒त्वाय॑ सन्त्य । न मे॑ स्तो॒ताम॑नी॒ीबा न दुहि॑ितः स्याद॑ग्ने॒ न पू॒पया॑ ॥ २६ ॥ न । त्वा॒ । रा॒स॒ीय॒ । अ॒भिऽस॑स्तये॑ । च॒स॒ो इति॑ । न । पा॒प॒ऽत्वाय॑ । स॒न्त्य॒ । न । मे॒ । स्व॒ौता । अ॒मति॒झ्या | न । दुःऽर्हितः । स्यात् । अ॒ग्ने॒ ॥ न । पा॒पयो॑ ॥ २६ ॥ वेङ्कट० तदाई त्याम् अभिशंसनाप न रासीय तुभ्यं धनानि प्रयच्छन् धासयितः ! न पापवाय भजनशील 1 दद्याम् । न मे स्तोता 'अमतीवा सन्तप्ता मतिर्यस्य भवति टाटशः नश्व दुरितः दुःखे निहितः स्यात् अने! न पापया वृष्या युक्त इति ॥ २६ ॥ पि॒तुर्न पु॒त्रः सु॒भृ॑तो दुरोण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः ॥ २७ ॥ पि॒तुः । न । पु॒त्रः । सु॒ऽमृ॑तः । दुरोणे । आ । दे॒वान् । ए॒तु । प्र । नः॒ः । ह॒विः ॥ २७ ॥ घेङ्कट० पिशुः हूव पुत्र. समृतः गृद्दे अस्माकम् अप्तिः । तथा सति प्रगच्छतु हविः अस्मायम् देवान् । इयं द्विपदेति ॥ २७ ॥ तवा॒हम॑श ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोप॒मा व॑सो | सदा॑ दे॒वस्य॒ मये॑ः ॥२८॥ तथ॑ । अ॒हम् ॥ अ॒ग्ने॒ । क॒तिऽभिः॑ः।नर्दिष्ठाभि । स॒चेय॒ जोष॑म् । आ । व॒सो इति॑ । राहा॑ । दे॒वस्य॑ । मत्थैः ।। येट० तव अहम् अने! पालनैः मन्तिकतमैः प्रीतिम् आसनेय घास पितः ! सदा देवस्थ मनुष्यः ॥ २८ ॥ तव॒ क्रत्वा॑ सने॑षु॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः । त्वामिदा॑हुः प्रम॑ति॑ि बस॒ो ममाग्ने॒ ष॑स्य॒ दात॑वे ॥ २९ ॥ तव॑ 1 ऋ॒त्यः॑ । स॒ने॒य॒म् । तव॑ । रा॒तिऽमैः । अग्ने॑ । तव॑ | मश॑स्तिऽभिः । स्वाग् । इत् । आ॒हुः ॥ प्रऽम॑तिम् । व॒सो॒ इति॑ 1 मम॑ अग्ने॑ । इ॒पै॑स्त्र । दात॑वे ॥ २९ ॥ 1 1 1-1. नःस्ति गूको. २-२. व असदि. ३. यच्छतु मूको. ४. चाल मूको.