पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

atad ऋग्वेरे सभाध्ये त्या । नु । अ॒श्निना॑ । हु॒वे॒ 1 सु॒ऽदंस॑सा । गृ॒भे । कृता । ययो॑ । अस्ति । प्र । नः॒ । स॒ख्यम् । दे॒व । अधि॑ । आप्य॑म ॥ ३ ॥ 1 चेट० सौ क्षिप्रम् अश्विनी यामि सुकर्माणी यज्ञगृहे तरी भयोः प्रभवति सख्यम् अस्मद्वि- पयम्, तथा देवेषु अधि प्राप्तिः इति वा दे इससे मनुष्येण्यपीति अधि ससम्पर्धे फुटीकरोति ॥ ३ ॥ ययो॒रधि॒ प्र य॒ज्ञा अ॑सूरे सन्त सूरयः । ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तमा स्व॒धाभि॒र्या पिध॑तः सोम्प॑ मधु॑ ॥ ४ ॥ ययो॑ः । अधि॑ । प्र । य॒ज्ञा. । अ॒प्स॒रे । सन्ति । सुरर्यः । ता । य॒ज्ञस्य॑ ॥ अ॒ध्व॒र॒स्य॑ । मऽचैतसा | स्व॒धाभि॑ः । या । पिव॑तः । स॒तो॒म्यम् । मधु॑ ॥ ४ ॥ बेट० यो अघि यज्ञाः प्र भवन्ति, यथोक्ष प्रसादेन मार द्विवे मनुष्ये प्रशः प्रादुर्भवन्ति । ता यज्ञश्य हिंस्य प्रचेतसो नेवारी भवन्तौ हविर्भः यो स्थित सोममयम् मधु ॥ ४ ॥ [ अ५, अ ८, व ३४. यद॒धाश्र्श्वनावग् यत् प्राक् स्थो वाजिनीवसू । यद इ॒ाम्पम॑चि तु॒र्वशे॒ यदी॑ हुवे च॒ामय॒ मा ग॑तम् ॥ ५ ॥ यत् । अ॒द्य । अ॒स्न॒॒ौ । अपा॑क् । यत् । प्राक् । श्य. । वा॒जिनी॑व॒षु॒ इति॑ वाजिनीऽवस् । यत् । इ॒यवः॑ । अन॑थि । तु॒र्धशे॑ । यदी॑ । हुये । वा॒म् । अय॑ मा॒ा । आ । गा॒तुम् ॥ ५ ॥ । अश्विन अपाक् भवध, गवि ता प्राकू । यदि यो सनि अनवितुर्वशे यौ का स्थ, दाम् भहम् हुये सम्प्रति मान् आगच्यम् ॥ ५ ॥ ल यद॒न्तरि॑ते॒ पत॑थः पु॒रुभुजा॒ यद् इ॒मे रोद॑सी अनु॑ । यद् वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ो स्थ॒मत॒ आ या॑तमश्विना ॥ ६ ॥ यत् । अ॒न्तरि॑क्षै । पति॑थ । पुरऽभुजा । यत् । या यत् । वा॒ । स्व॒धाणि॑ । अधि॒िऽतिष्ठेय । रथे॑म् | अतः | आ ! यातुम् । अ॒श्च़िना ॥ ६ ॥ 1 इति॑ । रोद॑स॒ इति॑ । अनु॑ । । वेङ्कट० यत् अन्तरिक्ष गच्छथ हे बहुमोदनौ ! यत् चा इमे यात्रापृथिव्यौ प्रति ॥ यत् वा स्थस्थाभिः सभाभि सह भारतीयम् रथम् अधितिथ। अतः आगतम् अश्विनौ! ॥ ६ ॥ इति पञ्चमाके अष्टमांध्याये चतुर्खियो वर्ग. ॥ मूको ७ रिय सूको भनि मूको. ३. नारिध मूको ४. नास्ति प्रज्ञा दौफो. ९-९. नास्ति मूको ६. नि