पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु, मे २०] मैमण्डलम् न द्यु॒म्नाय॒ प्र वाच॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे । प्र दर्शाय प्रचेतसा ॥ २० ॥ प्र । च॒न्नाय॑ । म । शव॑से॒ । प्र । नृऽसह्या॑य । शर्म॑णे । प्र । ददा॑य । प्र॒ऽचेत॥ ॥ २० ॥ वेङ्कट० प्रस्तुति नाय च शवसे प्र च शत्रूणामभिभवित्रे गृहाय च बलाय हे सुमती! ॥२०॥ यन्नूनं धी॒ीमिर॑श्विना पि॒तुर्योना॑ नि॒पीद॑थः । यद् वा॑ सु॒म्नेभि॑रुक्थ्या ॥ २१ ॥ यत् । नुनम् । ष॒भः ॥ अ॒श्च॒ना । पि॒तुः । योना॑ नि॒ऽसीद॑थः । यत् । वा । सु॒म्नेभि॑ । ह॒वध्या॥ २१॥ वेङ्कट० यत, इदानीम् हे अश्व आश्यिय येनौ दिवि निषोदयः फर्मंभिर्हेतुभिः तत्र कानिचित्कर्माणि कर्तुम् यत् वा सुखान्यनुभवितुम् | यथापि भवन्तौ रथे शायातम् प्रशस्यौ ! ॥२१॥१ "इति पद्ममाष्टके अएमाध्याये न्रयास्वंशो बर्गः ॥ [१०] "प्रगाथो घोरः काण्व ऋषिः | अश्विनी देवता । आधा मुहती, द्वितीया मध्येभ्योतिः तृतीया अनुष्टुप् चतुर्थी आस्तारपति पो बृदयी, सतोड़ती ) । भगाथः (=पमो षष्ठी यत् स्थो द॒र्घम॑सद्मनि॒ यद् चादो रो॑च॒ने दि॒वः । यद् वा॑ समु॒द्रे अध्याकृ॑ते॒ गृ॒द्देऽत॒ आ या॑तमश्विना ॥ १ ॥ यत् । स्थः । दीर्घऽप्र॑सद्माने । यत् । वा | अ॒दः । रोचने । दिवः । यत् । वा॒ा । स॒मु॒दे । अधि॑ । आऽव॑ने । गृ॒हे । अत॑ः । आ । य॒त॒म् । अ॒श्चि॒ना ॥ १ ॥ चेकुट जगाथः । यदि भवयः युवां दीगृह यजमाने, यत् वा समुगिन् आदित्य रोचने लोके यता भन्तरिक्षे (तु. निघ १,३), युवयोर्निशाम् आकृते गृहे मा यातम् हे अश्विनी ! ॥१॥ यद् वो य॒ज्ञं मन॑वे समिमि॒क्षयु॑रे॒वेत् काण्वस्य॑ बोधतम् । बृह॒स्पति॒ विश्वा॑न् दे॒वाँ अ॒हं हु॑व॒ इन्द्र॒विष्ण॑ अ॒श्विना॑चाहेपेसा ॥ २ ॥ यत् । वा॒ा । प॒ज्ञम् । मन॑त्रे । स॒म्ऽमे॒मि॒क्षर्धु । ए॒व । इत् । कास्य॑ । बोध॒तम् । बृह॒स्पति॑म् । विश्वा॑न् । दे॒मान् । अ॒ह्वम् । हुषे॑ । इन्द्रा॒विष्ण॒ इति॑ । अ॒श्विनो॑ौँ । आ॒शु॒ऽहेप॑सा ॥२॥ घेङ्कट या पायज्ञम् अनुष्याय समिमिक्ष एवमेव वास्तु कध परोक्षः । बृहस्पत्यादी हयामि अश्विनी व आशुगमनी ॥ २ त्या न्वए॒श्विना॑ हुवे सु॒दंम॑सा गृभे कृता । ययो॒ररा॑स्त॒ प्न ष॑ स॒ख्यं॑ दे॒वेष्वघ्पाप्प॑म् ॥ ३ ॥ ११ प्राय श्र. फो ३. भदन्ती दि': 'दने. १५.५. नास्ति मूको ६ मार्च मूको ७. भक्तो मूको ८ ४. भाषा सूको.