पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५, मै ३७] घे मृग मृगय है पत्तो अष्टगं मण्डलम् २५८१ या ९,१९ । पुर्वा रुगयमाण हतोतारम् जागरणपरम् स्व. च सम्म सम्म् ॥ २६ ॥ तामै सीन वि॒द्यासु॑ नपा॑नाम् । यथा॑ चिच्चैद्यः क॒शुः श॒तमु॒ष्ट्रनां दद॑त् स॒हस्रा दश॒ गोम् ता । मे॒ । अ॒दि॑र॒ना॒ । स॒र्या॑नाम् । नि॒यत॑म् | नवा॑नाम् । पर्या॑ । चि॒त् । चै॒द्यः । क॒नु । श॒तम् | उवा॑नाम् । दद॑त् । स॒हस्र | दश॑ | गोना॑म् ॥ ३७॥ पेट० है नवभिक्षैरारब्धानि नानि धनानि जानीतमिति वैद्यात् फशोलैब्धं धनमश्विनोटेव निवेदयति यथा चित् 'जैय कशु अध्यूणाम् शतम् प्रायच्छद सहस्राणि दश या गर्दा च शौनक "दूराद्' इत्याश्विने सूके सप्तर्निशतमी तू या तत्रापंचों 91 मृदयान्त्य [कशोर्दानस्तय.: स्मृत. ॥" (तु. इदे ६,४५) इति ॥३७॥ यो मे हिर॑ण्यसंदृशो दश राम्रो अमेहत । अ॒प॒स्प॒दा इच्च॒द्यस्य॑ कृ॒ष्टय॑थर्म॒म्ना अ॒भितो॒ जनः॑ः ॥ ३८ ॥ प । मे। हिर॑ण्यऽसदृश | दर्श । राई । अमेहत । । (² अ॒ध॒ ऽप॒दा' । इत् । चै॒यस्य॑ । कृ॒थ्यं । च॒र्मऽना 1 अ॒भित॑ । जर्ना ॥ ३८ ॥ वेङ्कट य. मे १ हिरण्यसन्दर्शनान् अरष्टतानू दश राह मायच्छतू स्यामिलपित भवद्भि कर्तग्य- मिति, या मम प्रदोयमानशुल्कस्मै दातव्यमिति । तम्य वैद्यस्य अन्ये सर्वे क्षधसदा एव भवन्तु चमेशा अमित १" धर्तमाना जना | ये हटे राननि शत्रुक तस्य विद्धव से धर्मन्ना इति ॥३८॥ माक॑रे॒ना प॒था गृ॒ाद्येने॒मे यन्त च॒दयः । अ॒न्यो नेत् सूररोहि॑तं भृरि॒दाव॑रो॒ जन॑ः ॥ ३९ ॥ माक॑ । ए॒ना । प॒था 1 गा॒त् । येन॑ । इ॒ते । यत । वे॒दय॑ । अ॒न्य । न । इत् । सुरि॑ । ओह॑ते । भू॒रि॒दातर | जन॑ ॥ ३९ ॥ बेट का गच्छतु अनेन प्रापयति, एवम् अन्य पथा कबिक येन पया इमे चेदय यति । यथा वैद्य १५ कशुधन नैव प्रापयति सूरि प्रेरयता घनस्य अत्यन्स दाताऽपि जन ॥ ३१ ॥ " इति पञ्चमाष्टके लटमाध्याये भटमोच ॥ ३. सर्व अ ७ नव्यानिमि 2. नारित मुको २ 'केवि. ६६ नाभि क्षण दि' नव भिक्षण म कञ्चचान्तिकशोदनिस्तक १२ र भूको. ४ अभ्यमावेण अ. ५. पतौ वि. ८-८. चैक उष्ट्रावि, छेवक उष्ट्रा बि, कहाधवन्तिको अ १० देवि.. 19 - 17 चैनालडकृता मूको १४-१४. चमनास्थाभिदितो भूफो १५ ८ वि . १६ नाव मूको १७-१७ लावि मूको. १८१८ भारित मूको. १३ मान ख