पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये आहेथे पराकात् [श्रअ ८ प ५ पूर्वीइनन्वझिना | इपो दासी॑रमर्त्या ॥ ३१ ॥ आ ॥ वह॑ये॒ इति॑ । प॒रा॒कात् । पूर्वी अ॒न् । अ॒स्मे | दास | अर्था ॥ ३१ ॥ घेङ्कट आ गय दुबाद यहूनि अनन्तौ अधिनौ! कामुराण स्वभूतान्पशनि दे समस्याँ! सेवा जयार्थमागच्छमिस्य । क्षशिष्यांतिकर्मेति ॥ ३१ ॥ २५८० आ न रा राय यतमश्विना । पुरु॑वन्द्वा नास॑त्या ॥ ३२ ॥ आ। न॒ । द्युम्नै ।आ। श्रर॑ ऽभि । था। राया। यातम् अ॒श्च॒ पुरु॑ऽचन्द्रा। नास॑त्या ॥ ३२ ॥ ० आयातम् अस्मान् कीरिभि धनेन' हे विनो! बहुहिरण्यो । नासरमौ ॥ ३२ ॥ " एह व प्रुपि॒तप्स॑वो वयो॑ वहन्तु पूर्णिः | अच्छा स्वध्व॒ जन॑म् ॥ ३३ ॥ आ । इ॒ह । च॒ाम्। म्रुपि॒तऽप्स॑त्र । वय॑ च॒हुन्तु पूर्णि.1 अच्छे । सु॒ऽव॒घ्व॒रम्।जन॑म् ॥ ३३ ॥ वेङ्कट० श्रा बहतु इद वाम् दीप्तिरूपा अश्वा पवनकत सुमशम् यजमानम् प्रति ॥ ३३ ॥ रथे॑ वा॒मनु॑गायसे॒ य इ॒षा वर्ध॑ते स॒ह | न च॒क्रम॒भि धते || ३४ ॥ रथे॑म् । ताम्। अनु॑ऽगायसम् । य | हुपा | वर्तते । स॒ह । न । च॒क्रम् । अ॒भि | बाधते ॥ ३४ ॥ देड्डट० रथम् चामू "स्तोतृभिरनुगीयमानम् यहविषा सह पर्वयवि नत परचक्रम् अभि भवति ॥ ३४ ॥ द्वि॒र॒ण्यये॑न॒ रथे॑न॒ द्र॒वत्पा॑णि॑भि॒रः । न धीज॑वना नास॑त्या ॥ ३५ ॥ हिर॒ण्यये॑न । रमेन 1 ह॒वत्पणिऽभि । अस्खै | धीऽजेवना | नासेत्या ॥ ३५ ॥ अश्वेतस्मिन् युक्ते हे धोनवनी। कर्मभिर्जनो बेङ्कट हिरण्मयेन रथेन द्रवपाणिनि मासत्यो भागच्छतमिति ॥ ३५ ॥ इति पञ्चमाएके अष्टमाध्यामे ससमो वर्ग ॥ यु॒वं मृ॒गं जा॑ग॒वासं॒ स्वद॑थो वा घृ॒पण्वस् । ता नः॑ पृक॑मि॒षा र॒यिम् ॥ ३६ ॥ यु॒वम् । मृ॒गम्, 1 जागृ॒ऽवासैम्, । स्वद॑थ । था । वृषण्ञसु॒ इति॑ ता । नू । पुढक्तम् । वृषण्ऽवस् । यिम् ॥ ३६ ॥ १०१ भित्र मूको. ६६ वकको २.बि ५ बरमूको ७ दस बि, बजे १४ 'नपोई' क ५ कवि ८ दुर्योण मूको. ९९ नास्ति भूको