पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभाध्ये [ अ५, अ ८, ३ रे येभि॑स्त॒स्रः प॑राजततो॑ दि॒नो विश्वा॑नि रोच॒ना | र॒क्तून प॑रि॒दीप॑थः ॥ ८ ॥ येभि॑ । ति॒स्र ॥ प॒रा॒ऽयत । दि॒व । निश्वा॑नि । रोच॒ना । त्रीन् | अ॒क्तून् प॒रि॒ऽदीये॑ ॥ ८॥ वेङ्कट० ये अतिस परावत पारे-गाय दिय व विश्वानि रोचताल दूरे शुक्रास्त्रयो लोकास्टिस परावत | अन् आतून 'इत्यग्निवायुस्मन् नूनमाइति । सर्वमिदं परितो गप्ठ्थ चैरश्वैरिति ॥ ८ ॥ २५७६ उ॒त जो गोम॑तीरिप॑ उ॒त स॒ातीरहदा पृथः स॒तये॑ सितम् ॥ ९ ॥ । उ॒त । न॒ । गोऽम॑ती । इप॑ । उत्त | साली | अह॒ ऽनिद्रा | वि । प॒ध 1 स॒तये॑ । पि॒त॒म् ॥ ९ ॥ वेङ्कट० अपि च अस्मभ्य गोमन्ति भन्नानि अपि च धनानि हे कहा सम्भयितारी प्रयच्छतम् । तल्लाभाय गमनमार्गीरच भिक्षुणामस्माकम् वि सितम्। विपूर्व सिनातिर्विमोचने प्रतिबन्ध कानू अपनयतम् मार्गेभ्य इति ॥ ९ ॥ आ नो॒ गोम॑न्तमश्विना सुनं॑ स॒रथे॑ र॒यिम् । य॒ोव्हमश्वनती॒रिप॑ः ॥ १० ॥ आ 1 न॒ । गाऽमि॑न्तम् । अ॒श्चि॒िना 1 स॒वीर॑म् सु॒रय॑म् | र॒यिम् | बोळ्हम् । अश्च॑ऽवती । इप॑ ॥ बेङ्कट आ वहतम् अस्माकम् गोमन्तम् हे भविनी। सुपुत्रम् सुरम् चरयिम् घनम् भववत्ति अन्नानि च ॥ १६ ।।

  • इति पञ्चमायके भटमाध्याये द्वितीयो वर्ग 1

चा॒वृधा॒ाना शु॑भस्पति॒ दस्रा॒ हिर॑ण्यवर्तनी । पिन॑तं॒ स॒म्प॑ गर्छु ॥ ११ ॥ वत्र॒धाना। अ॒भ । पति॒ इति॑ । दर्सा | हिर॑ण्यवर्ती इति॒ हिर॑ण्यवर्तनी । पिचतम् । स॒ोम्यम् ।मधु॑ ॥ वे० यर्धमानी है उदकपक्षी दर्शनीयो दिरमतमाग पिवतम् सोममयम् मधु ॥ ११ ॥ अ॒स्मभ्ये॑ वाजिनीव म॒घव॑श्यश्च स॒प्रथ॑ः । इ॒र्दये॑न्त॒मदा॑भ्यम् ॥ १२ ॥ । अ॒स्मभ्य॑त् । वा॒जिनी॑व॒स॒ इति॑ वाजिनीवसू । म॒घम्य | च ॥ सप्रथ॑ । छुर्द । य॒न्त॒मम् | अदा॑म्यम् ॥ बेट० हे अस्मभ्यम् हे अन्नयुक्तधनी दविष्मय च सर्वेत पृथुतमम् गृहम् प्रयच्छतम् अनभिभवतीय शकुभि ॥१२॥ निषु ब्रह्म॒ जना॑नां पावि॑ष्ट॒ तूयमा ग॑तम् । मो ष्वन्याँ उपोरतम् ॥ १३ ॥ नि । सु। ब्रह्म॑। जननाम् । या । अवि॑िष्टम् । र्य॑म् | आ गृ॒तम् । मो इति॑ । सु । अ॒न्यान् । उप॑ स॒म् ॥ 1: २ अजून मूको ३३ चैतमा स ८. रीको [१] [[भारत मूको ७७ नाहित मूका ४ पच्छतम् क्षं. ५ "चनयति क्ष ९ वायुततच मूको