पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५, मे २] अटर्म मण्डलम् नृ॒वद् द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा । सचैथे॑ अश्विनो॒पस॑म् ॥ २ ॥ नृऽवत् । द॒स्रा । म॒न॒ ऽयु॒जा॑ । रथे॑न । प्र॒थुपाज॑सा । सधैये॒ इति॑ अ॒ना । उ॒षस॑म् ॥२॥ घेङ्कट० मनुष्यराजद् हे दर्शनीयी। मनसा युज्यमानेन रथेन पृथुझऐन राधेथे हे अश्विनी उपसम् इगाम् ॥ २ ॥ यु॒वाभ्यां॑ वाजिनीवसु॒ प्रति॒ स्तोमा॑ अक्षत | वाचँ दूतो यथो॑हिषे ॥ ३ ॥ यु॒वाम्यो॑म् । इ॒ाजनी॑व॒सु॒ इति॑ बाजिनीवसू । प्रति॑ । स्तोमो॑ । अ॒दृश॒त । वाच॑म्। दु॒त । यथा॑ । ओहि॑ये॒ ॥ येङ्कट० हे अम्नवद्वस्' युवाभ्याम् अहमदोया स्तोमा प्रति दृश्यन्ते दूत यथा याचम् प्रापयति सद् बाचमह प्रापयामि ॥ ३ ॥ पुरु॒प्रि॒या च॑ उ॒तये॑ पुरुम॒न्द्रा पु॑रु॒षस॑ | स्तुपे कण्वा॑सो अ॒श्विना॑ ॥ ४ ॥ पु॒रु॒ऽग्नि॒िया। न॒ । ऊ॒तये॑। पु॒रु॒ऽम॒न्द्रा । पु॒ह॒वसु॒ इति॑ पु॒र॒ऽसि॑ । स्तु॒षे । कण्वा॑स ॥ अ॒श्विना॑ ॥ ४ ॥ बेङ्कट० बहना प्रिया बहूना मोदनो अस्माक रक्षणाम बहूना वासमिवारी भविनी स्तोतु प्रवृत्ता कृण्वा इति ॥ ४ ॥ २५०५ म॑हि॑िष्ठा वाज॒सात॑मे॒पय॑न्ता शु॒भस्प | गन्रा दा॒शुषो॑ गृ॒हम् ॥ ५ ॥ महि॑ष्ठा । वा॒ाज॒ऽसार्व॑मा । उ॒पय॑न्ता ॥ शुभ । पत॒ इति॑ । गन्रा । दा॒शुषे॑ । गृ॒हम् ॥ ५ ॥ येडु० दातृतमी अन्नानाम् अत्यन्त दातारो भन्नमिच्छन्ती उदकस्य पती गन्तारी यजमानस्य गृद्दम् ॥५॥ इति पक्षमाटक अष्टमाध्याये प्रथमो धर्म ॥ ता सु॑दे॒वाय॑ दा॒शुषे॑ सु॒मे॒धामवि॑ष्ठारिणीम् | घृ॒तैर्गन्यूतमुक्षतम् ॥ ६॥ ता । सु॒ऽदेचाय॑ । द॒दा॒शुषे॑ । सु॒ऽमे॒धाम् । अवि॑ऽतारणाम् । घृ॒तै । यू॑तिम् ॥ र॒क्षत॒म् ॥ ६ ॥ वेङ्कट० सौ शोभनदेवाय यजमानाय सुप्रशाम् आवतारिणीम् या विविध न गच्छति पाँ निश्चर्य बुद्धि प्रवच्यथ । तावस्माकम् उदकै गोमागंम् सिञ्चतम् ॥ ६ ॥ आ नः॒ः स्तो॑म॒प्म्रुप॑ द्र॒वत् तूये॑ श्ये॒नेभि॑रा॒शुभि॑ः । य॒तमश्वे॑भिरश्विना ॥ ७ ॥ आ । न । स्तोम॑म् । उप॑ । द्रवत् । तूयम् । स्ये॒न । आ॒शुऽ । यातम्। अश्वे॑भि । अ॒स्नु॒न॒ा ||७|| दयेन, आशु " पेट० उपआयातम् अस्माकम् स्वामम् दुख शित्रम् श्येनेमि आशुभि । ( तु निप १,१४ ) इत्यश्वनामनी इयेम शसनोपयमन । शाशु अश्नात्यध्वानम्। से आयातम् हे अश्विनी इति ॥ ७ ॥ मूको नास्ति वि २ गन्तारो भूको ३३ नास्ति सूका ६तवारमा भूको ७ भागु सूक.८ भागुर को ४ शोमनवा मृगे