पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५.] अथमं मण्डलम् होशपशुहोय समागता "अरे ते पद सुकानि अपश्यन्नृपयो द्वे-द्वे सन्त्यन्यन चं भारद्वाजा है यथाज्येष्ठं भरद्वाजस्थ भ्रातॄणामपरो मध्य ऋषिः कश्चिन त्रिशोकनाभाकमध्ये विरूपः 'अ॒मम॑स्तोप्युग्गिय॑म्" एवमादोनि सूतानि नाभाकाप इ॒मै विस्य ने॒धसः॑ ""घा ये अ॒तिमि॑िन्ध॒ते मात्र शायरायनकम् – कण्वो वै नार्वदो त्रिशोकमाभाको" पुत्रो जहावे' इति । विरूपस्तत नाभकिय शिशोकच भ्रातराविति शाट्यायने धूयते हि वैशोकमा ह्मणे नरस्तधा 1 मण्डले ॥ ११ ॥ यथाक्रमम् । ठारशाः ॥ १२ ॥ य कथमगठः ॥ १३ ॥ विदुर्बुधाः | लागतः ॥ १४ ॥ सदरूयार्धमुच्यते । वैशोकं सूकमुच्यते ॥ १५ ॥ कोऽब्रवीत । श्रूयतां परिवारोऽन्न 'यो वजा॑ति॒ यजा॑तु इत् इस्वेवगादिकः कचिदनुवाकः स्मृतो धन्ते तहानुषाकस्य नाभाका उत्तरस्यानुवाकस्य विरूषो मुखतः "हमे विप्रेरय ये॒धसः॑ ९१४मा धा से अ॒मिमि॑न्धुते। ऐन्द्र तथा ॥ १६ ॥ यकस्वासुरस्य दुहितरम विन्दत । तस्य हास्य युधः ॥ १७ ॥ पर्ववस्थितः । स्थितः ॥ १८ ॥ सूक्तमामैयमुच्यते । वैशोकमुच्यते ४ ॥ १९ ॥ मण्डलादिविवाशेयम् ऐन्द्रास्माकू स्थापिसं दुधै। अनुवीकारतरत्या म अतृखं २५७३ नियामकम् ॥ २० ॥ $ 5. भारताने चि, भरद्वाजे अ. २. ऋ ६,३१,१. ५. 'नामा तं मध्ये वि' भ'. ४. ८, ३९,९. ५. श्ववि. ६. ऋ८,४३,१७-७ नाहित स. ८,४५,१ ८. किशो विपिशो अ ९. यानि वि 10 नापेः हो विस'. 11. विशोक वि तिशोकनामगो अ" "कनभ बैंप २, १२.८,३१.१. १४.८,४३,१ १५-१५. नास्ति'. ऋ८४५१. १६. "वपावि १३. नाभाग. वि.