पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५७२ कूट ऋग्वेदे समाष्ये अथ 'दूरादिहेव यन्सतो" पितृपुनसमावेशे अष्टमोऽध्यायः । व्याचिण्यासति बक्तन्यं ऋण्वस्य पुत्रः प्रस्कण्वः प्रवौ य॒हम् पितुः अरविवश्वत्" च पुत्रस्य मधुच्छन्दाः पिता पुत्रम् आहुस्तस्य 'अमिमी" मधुच्छन्दाः 'इन्द्रं विश्व: भाधवः । सम्प्रदर्शयन् ॥ ३ ॥ स्मृतम् | तदनन्तरम् ॥ २ ॥ धनन्जयम् । [ अ५ अ ८५११ विश्वामित्रः पिता पुत्र ऋषभस्तस्य कीर्तितः । पितुः सोम॑स्" इस्वार्थम्, ऋषभस्य प्रर्यः” स्मृतम् ॥ ४ ॥

  • प्र श्या॑चाय"" पितुः पूर्व पुग्नः इयाडाव

पितृपुचिपयाँसे किन्तु हयाद धनञ्जयः ॥३॥ अर्चनानाः पिता पुत्रः श्यावाश्वस्तस्य कीर्तितः । 'ऋतस्य गोपावधि तिष्टध: पितरार्ध बहूनि पश्यन् सुकानि श्यावाश्वः अर्चनामा " पिता पश्चाद् इति वृद्धेश्य विदुः ॥ ५ ॥ लागतः । कारणम् ॥ ६ ॥ पूर्वमागतः भागमः ॥ ७ ॥ विश्वामित्र पिता गाधिः स विश्वामिग्रमण्डले । पश्चात् पुश्राद् खाजगाम स चासीदपिरल्प" ॥ ८ ॥ सस्य पुत्र उत्कीहस्तस्य सूक्ते विपासा पितुश्च सूर्फ हे एब समि॒िष्यमानः भवनः॥ ९ ॥ २० ऋधस्त्रयोदशापश्यत् सुनुदंश पिता शतः । अनाधित्य सूखसाउदं पिता पक्षातू समागतः ॥ १० ॥ पेनि २.१. भवोऽ...वि... ३. गडम म ४.४४ ५. यापन प्रभ ८. ऋ३१,१. ९. श्व ३,१२,१. १० दि. १६.नानाना दि. 15. पिपरिभ १५ एन१०३,१०,१ १८.३,१५,१ १३१ १०. 'मुरंदर्शवि'; 21.५.३१.१२. करय वि . १६१६ नोि ५. १३. १, ११, १ ५,५३,१