पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१, मं ६ ] अधर्म मण्डलम् महे । च॒न । त्वाम् | अ॒द्वि॒ऽव॒ः । परा॑ 1 शुल्काय॑ । दे॒या॒म् । न । स॒हस्रय । न । अ॒युता॑य । बज्रियः । न । श॒तायै । श॒तऽमघु ॥ ५ ॥ वेट० मते सयु निन् ! लाम् भूल्याय पर बधाम क्रीणाताय विकोणानः, न ह राहस्राय दद्याम् न अपि अयुताय ब्रजवन् म आदि शवाय बहुधन ! ॥ ५ ॥ इति पञ्चमाष्टके समाध्याये दासो वार्गः ॥ चस्य इन्द्रासि मे पि॒तुरु॒त आतुरभुञ्जतः । माता च॑ मे हृदयथः स॒मा व॑सो यत्व॒नाय॒ राध॑से ॥ ६ ॥ चस्मा॑न् । इ॒न्द्र॒ । अ॒सि॒ । मे॒ । पि॒तुः | उ॒त | भ्रातृ॑ः । अनु॑क्षतः । माता । च॒ । मे॒ । हृदययः । स॒मा व॒ो इति॑ ब॒हुऽत्व॒नाय॑ | राध॑से ॥ ६ ॥ I येङ्कर वस्यान् मनु इन्द्र ! असे समतु अपि च भ्रः सपाख्यतः । नहि सौ रक्षतः यथा हवं रक्षसीति 1 मम माता त्वम् च ममोपच्छन्दतं कुरुथः समानी* हे वासयितः ! वसुमध्वार्थम् अधार्थ च उभपे प्रमच्थ इत्यर्थः ॥ ६ ॥ यय॒ केसि पुरु॒त्रा वि॒िद्धते॒ मन॑ः । अलेपि युध्म खजकृत् पुरंदर प्र गा॑य॒त्रा च॑ग्रासपुः ॥ ७ ॥ च॑ ॥ इ॒य़थ॒ । च॑ | इत् । अ॒ति॒ । पुरु॒ना । चि॒त् । द्वि । ते॒ मन॑ः । अन॑पि॑ । य॒ध्म॒ । स॒ण॒ऽकृ॒त् । पु॒रमऽदर । प्राय॒त्रः । अगापुः ॥ ७ ॥ पेट० क गतवानसि क सम्मति भवसि | बहुषु हि स्थानेषु ते मनः भवति । परितो गच्छति | र्ते चर्केरीतम् । हे युद्धकुशल ! सद्‌मामस्य कतैः ! पुराणों द्वारयितः! । प्र अगासिपुः त्वां गायत्रिण उङ्गातारः || ७ || प्र गाय॒नम॑र्च वातु॒र्यः पुंडरः । याभि॑ का॒ावस्योप॑ ब॒हि॑िरा॒सतं॒ यासैद् च॒जी मि॒नत् पुर॑ः ॥ ८ ॥ न । अ॒स्मै॑ । गा॒ाय॒त्रम् । अच॑त् । च॒वातु॑ः | यः | पुर॒मद॒रः । याभि॑ः १ का॒ण्यस्य॑ । उप॑ 1 ब॒हि॑िः । आ॒ऽसद॑म् | यास॑त् । व॒नी । भि॒नत् ॥ पुर॑ः । ८ ।। घे० मचायत इन्द्राय गायनम् साम, गमनशीलः यः पुरां "दारविता याभिः खण्वस्य मेधावियेः हः उप याति' उदासनार्थम्, पनी भिनति च पुरीः 'तास्पृभु गापत्रमिति ॥ ८ ॥ फो. २.३. नाहित मूको ४ नमानी मूको. ७७. विनरभि वि. ८. * यूको १.१ "वानोऽस्तु म्फो. २-२. ५ चरिनन् मूको. १. खम् ९-९. ताः रुष्टुमि विताः सगनभ.