पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ५ अ ५, १०: इत्यादीनां वहसूणाम् आसङ्गो नाम प्रायोगिः | तस्य पत्नो स्वन्त्यामृचमपश्यत् । 'प्राङ्गत्स्याद नुक्तगोत्रः काण्वो मेदितव्यः' (तु. ऋ ८, १, १ ) इति । मा चित् इन्द्राद अन्यत् वि शंसत हे सखायः | मा विनष्टा भवत वर्षिारम् सङ्गताः सुते सोमे 1 मुहुः शस्त्राणि च तस्मै दरात ॥ १ ॥ 3 अ॒ष॒क्र॒क्षिणि॑ वृष॒भं य॑था॒ाजु गा॑न च॑र्पण॒सह॑म् । विद्वेषणं संवन॑नोभयंकर महि॑म॒भया॒विन॑म् ॥ २ ॥ अ॒त्र॒ऽक॒क्षिण॑म् । घृ॒ष॒भम् । य॒था । अ॒जुर॑म् । गाग् । न । चर्प॑णि॒ऽसह॑म् । चि॒ऽद्वेषि॑णम् । स॒मूऽवन॑ना । उ॒भम् । मेहि॑ष्ठम् । उ॒भयाविन॑म् ॥ २ ॥ चेङ्कट अधकर्षणशीलम् वृषभम् इव अजीर्णम् गाम् इव चर्षणीनां सोढारम् विद्वेषणम् संवननम्" उभयस्य कर्तारम् दातृतमम् हिंसानृशंसाभ्यां तद्वन्तम् । पूर्वत्र सम्बन्धः ॥ २ ॥ यच्चिद्ध त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त क॒तये॑ । . अ॒स्माकं॒ ब्रह्म॒दमि॑िन्द्र भू॒तु तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥ ३ ॥ यत् । चि॒त् । हि । वा॒ । जनः । इ॒मे | नाना॑ । हव॑न्ते । उ॒तये॑ । अ॒स्माक॑म् । ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ | सू॒तु॒ | ते॒ ( अहा॑ | विश्वा॑ | च॒ | वर्ध॑नम् ॥ ३ ॥ बेङ्कट० यत् चित् हि वा जनाः इमे नाना इवन्ते रक्षणाय, तथापि अस्माकम् इदम् स्तोत्रम् इन्द्र ! मवतु ते अद्दानि च सर्वाणि सौमिकानि बर्धमानानीति ॥ ३ ॥ तितूर्यन्ते मघवन् विप॒भितो॒ऽयो॑ वि॑षो॒ जना॑नाम् । उप॑ क्रमस्व पूरूष॒मा भ॑र॒ चा नेदि॑ष्ठमूतये॑ ॥ ४ ॥ इन्द्रम् एव स्तुत वि । तर्तुपे॑न्ते । म॒ध॒ऽव॒न् । त्रिपःऽचित॑ः । अ॒र्यः | विर्पः । जना॑नाम् । उप॑ । क्र॒मस्य॒ । पु॒रु॒ऽरू॒प॑म् । आ । भर॒ | वाज॑म् | नेदि॑ष्ठम् । ऊ॒तये॑ ॥ ४ ॥ 1 वेङ्कट० उपद्रवेभ्यः दि ततूर्यन्ते विशेषेण तार्यन्ते मघवन् ! त्वया विपश्चितः अभिगन्वारः मेधाविनः जनानाम् मध्ये समा सति उप गच्छ अस्माकं रक्षणाय ॥ ४॥ पुररूपम् ध आ हर अहम् सवासन्नसभाम् मुद्दे च॒न त्याम॑द्रिवः परो शुल्कार्य देयाम् । न स॒हस्र॑य॒ नायुता॑य व िन श॒ताय॑ शतामघ ॥ ५ ॥ मामुको मूको.. यूँ मूको ३. तारः मूको ३ रकमको..इति भूको, ना६ने मूहो ५. पहले