पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५३४ ऋग्वेदे समाध्ये [ अ५, ७, व ५. इन्द्रा॑सोमा । व॒र्तये॑तम् । दि॒वः । परि॑ । अ॒ग्न॒ऽत॒प्तेभि॑ः । यु॒वम् । अस्मेहन्मऽभिः । तपु॑ःऽवधेभिः । अ॒जरे॑भिः । अ॒त्रिण॑ः । नि । पसी॑ने । म् | यन्तु॑ । नि॒ऽस्य॒रम् ॥ ५ ॥ पेङ्कट० 'इन्द्रासोमौ ! परि वर्तयतम् अन्तरिक्षाद् आगच्छथः । अनि सप्तास्यैः व्याप्त हननैः वानशील महारैः भदनशीलान् राक्षसान् शस्त्रैः नि विध्यतम् पर्शाने पावस्थे अपि नियन्तु राक्षसाः निश्वरम् शब्दायमानाः (१)‡* ॥ ५ ॥ " इति पञ्चमाष्टके सप्तभाध्यापे पञ्चमो वर्गः ॥ इन्द्रा॑सोमा परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्चैव वाजिनः॑ । यां वा॒ होत्र परिहि॒नोमि॑ मे॒धये॒मा ब्रह्म॑णि नृपतीय जिन्वतम् ॥ ६ ॥ इन्द्रा॑सोमा । परि॑ । वा॒म् । भू॒त॒ । वि॒श्वत॑ः । इ॒यम् । म॒तिः । क॒क्ष्या॑ । अश्वा॑ऽइव 1 या॒जिना॑ । याग् । ब॒ाग् । होत्रा॑ग् । प॒रि॒ऽहि॒नोमि॑ मे॒धयो॑ इ॒मा | मझोणि । नृपती ह॒वेति नृपतऽ ऽ जिन्वतम् ॥ बेङ्कट इन्ट्रासोमौ! पर भवतु वाम् सर्वचः इयम् स्तुतिः अश्वाविय बढिनौ कक्ष्या, याम् युवयोः भई प्रेरयामि प्रज्ञया । अतो युवाम् इमानि हतोत्राणि राजानाविध कामप्रदानेन श्रीणयतम् ॥ ६ ॥ प्रति॑ स्मरेया॑ तु॒जय॑नि॒रे॑वि॑ह॒तं दु॒हो र॒क्ष भङ्गुराव॑तः । इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒र्गं भू॒॒ यो नैः क॒दा चि॑ददा॑भि॒दास॑ति द्रुहा ॥ ७ ॥ प्रति॑ । स्रे॒थ॒म् । तु॒जय॑त्ऽभिः । एवैः । ह॒तम् । इ॒हः । र॒क्षस॑ः 1 म॒ङ्गुरऽव॑तः । इन्द्रा॑सोमा । दु॒ऽङ्तै । मा ! सु॒ऽगम् | भुत् | यः । नः॥ कुदा ॥ चि॒ित् । अ॒मि॒ऽदास॑त॥ इ॒हा |७| चेङ्कट० अस्मान् प्रति स्मरेथाम् । आगच्छतमित्यर्थः । क्षिप्रमाचरद्भिः समः | इतम् दोन् राक्षसान् भडूपरावतः भञ्जनशीलकर्मयुक्तान् । हे इन्द्रासोमौ ! दुष्कर्मणे मा सुगम् भवतु | सुगम इति सुखनाम 1 सः नः कदा चित् अपि अभिहिनस्ति दोहेण ॥ ● ॥ यो मा॒ा पाके॑न॒ मन॑सा॒ा चर॑न्तमभि॒चष्टो॒ अनु॑तेभि॒र्वच॑भिः । आप॑ इव काशिना॒ा संगृ॑भीता अस॑न्न॒स्त्वास॑त इन्द्र व॒क्ता ॥ ८ ॥ यः । मा॒ । पाके॑न । मन॑सा । चर॑न्तम् । अ॒मि॒ऽचष्ठै | अनृ॑तेभिः । वच॑ःऽभिः । आप॑ऽव॒व । का॒ाशि 1 समा॒ऽगृ॑भताः । अस॑न् । अ॒स्तु । अस॑तः । इ॒न्द्र॒ । च॒क्ता ॥ ८ ॥ १-१. नाहित विश' + परिशाने मूको तु. ऋ७१,७ भाष्यम् २-२. नाहित मूको. ३.सोमा भ ४. बजे से सम्पन्न गलौ एक्लो या ल प्रस्ताव, ५. "जमाना मूको. ६-६. मध्वस्माम् अस्मात् प्र क कन. ७. दोन व अखद्रान् म