पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १०४, २] सप्तमं मध्यसम् इन्द्रा॑सोमा॒ा सम॒घव॑राम॒भ्यधं तपु॑र्ययस्तु च॒रुर॑ग्नि॒वाँइ॑व । ब्र॒ह्म॒द्विषि॑ ऋ॒व्यादे॑ घृ॒ोरच॑क्षसे॒ द्वेषो॑ धत्तमनवार्य क॑िम॒दिने॑ ॥ २ ॥ इन्द्रा॑सोमा । स॒म् । अ॒घऽव॑सम् । अ॒भि । अ॒घम् । तपु॑ः । य॒य॒स्तु॒ । च॒रुः । अ॒ग्नि॒वान्ऽइ॑व । ब्र॒ह्मऽद्विषै । क्र॒व्य॒ऽअदे॑ । घोरऽच॑क्षसे । द्वेष॑ः । ध॒त्त॒म् । अ॒न॒वायम् | क॒मीदिने॑ ॥ २ ॥ २५३३ चेङ्कट० इन्द्रासोमौ ! अघय शंसितारम् सम् अभि भवतम् अधम् आइत्य तापकः शसः युक्यो स्तेजसा आयस्तो भवतु यथाऽभिना तप्यमानः चकः आह्मणद्वेषिणे ऋव्यादे घोरल्यानाय द्वेषः धत्तम् | धन्यपेयम् धनबयद वा बदम्येन ग्यवेयु' । 'किमीदिने किमिदानीमिति चरते किम्" इ किमिदमिति या पिशुनाव नरते इति यास्कः ( ६,११ ) ॥ २ ॥ इन्द्रा॑सोमा दु॒ष्कृतो॑ च॒न॒ अ॒न्तरि॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् । यथा॒ा नात॒ पुन॒रेक॑श्च॒नोदय॒त् तद् वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥ ३ ॥ इन्द्रा॑सोमा ॥ दु॒रः॒ऽकृत॑ः । च॒वे । अ॒न्तः । अ॒न॒र॒म्भ॒णै । तम॑सि । प्र 1 वि॒ष्य॒त॒म् । यथौ । न । अतैः । पुर्नः । एकः॑ः 1 चन | उ॒त्ऽभये॑त् । तत् । वा॒म् | अ॒स्तु । सह॑से । म॒न्युऽमत् ॥ शवः॑ः ॥ वेङ्कट इन्द्रासोमौ! दुष्टस्य कर्मण कर्तॄन यारके अन्त अनालम्बने समसि प्र विध्यतम्" प्रक्षि- पतम् यथा न अतः नमसः पुन एकः अपि 'राक्षस उद्गच्छेत् । तत् युवयोः अस्तु अभिभवाय रक्षस कोधयुक्तम् ॥ बलम् ॥ ३ ॥ इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशँसाय॒ तरे॑णम् । उत् त॑क्ष॒तं स्व॒र्य॑थ॒ परि॑तेभ्यो॒ येन॒ रक्ष वावृधानं नि॒जूर्वथः ॥ ४ ॥ इन्द्रा॑सो॒मा । च॒र्तय॑तम् । दि॒वः । इ॒षम् { सग । पृथि॒व्याः । अघऽशैसाथ | सर्हणम् । उत् । त॒क्षस॒म् । स्व॒र्य॑म् । पर्व॑तेभ्यः । येन॑ । रक्षैः । व॒वृधा॒नम् । नि॒ऽज्वे॑यः ॥ ४ ॥ बेडु० इन्द्रासोमी ! धुलोकाद् वनम् सम् वर्तयतम् पृथिव्याः अपशंसाय रक्षसे हिंसकम् । चत् तक्षतम् कुरु स्वरम् शनिंम्प यथा काटेस्य शकसम् उतक्षतिमेन योण रक्षः वर्धमानं निधः ॥ ४ ॥ इन्द्रा॑सोमा व॒र्तये॑तं द्वि॒वस्पर्य॑ग्नित॒प्तेभि॑र्य॒वमत्रम॑हन्मभिः । तपु॑र्वधेभिर॒जरे॑भिर॒त्रिो नि पने विध्यते॒ यन्तु॑ निस्व॒रम् ।। ५ ।। १. मानाः मूको. २. प्यपेयुः लखमः या पयेयुः दिनः ३. 'ते: भूको. ४. माहित मूको ५ इमे मूको ६.सु. १,३९८५] नारित वि १० रक्षामि दि ९. उभयोः विग युभयो छ लग १२, मशन वि ए एम म भ. ७७ प्रवर्तको ८. सोनच हो. 19. रियुवम् एमः युक्तम् वि ग. १४. निद्रय मूको. ३२. अरक्षक एमः भाय वि.