पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमें मण्डलम् २५०१ स् ९०, मँ ३ ] वेङ्कट० ईशानाय प्रकर्षण होतयं प्रमुखे वा होतब्यम् यः तुभ्यं प्रापयति शुबिम् सोमम् दे शुद्धस्य सोमय पातः ! तुभ्यम् वायो। करोषि तम् मनुष्येषु प्रशस्तम् । जातोजातः पुनः अस्य वटवान् जायते । सर्वः पुत्रः बलवान् भवति ॥ २ ॥ 1 राये नु पं ज॒ज्ञत रोदेसीसे रायै दे॒वी धि॒षणा॑ धात दे॒वम् । अर्ध वायु॑ नि॒युत॑ः सञ्चत॒ स्वा उ॒त श्वे॒तं वसु॑धित निरे॒क्रे ॥ ३ ॥ 1 रा॒ये॑ । नु॒ । यम् । ज॒इतु॑ः । रोद॑स॒ इति॑ । इ॒मे इति॑ । रा॒ये | दे॒व । धि॒षणा॑ । घृ॒ाति॒ । दे॒वम् । अर्ध । वा॒यु॒म् । नि॒श्युत॑ः । स॒श्च॒त॒ | स्वाः | उ॒त स्ने॒तम् | वसु॑ऽधितिम् । निरेके ॥ ३ ॥ चेङ्कट० घनार्थम् यम् अनयतः इमे द्यावापृथियौ, तम् दैवम् धनार्थम् देवो मदीया बुद्धिः धारयति । स्वाम अपि श्वेतवर्ण दत्तधनं तदनन्तरम् एव समारामनार्धम् बायुम् नियुत सेवन्ते निर्गमने दारिद्रये वा स्तोतॄणामिति ॥ ३ ॥ य॒च्छन्नु॒षस॑ सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑वि॑षीभ्या॑नाः । गव्यं॑ चिदुर्वमु॒शिजो॒ वि च॑नु॒स्तेषु॒मनु॑ प्र॒दिवः॑ स॒षु॒राप॑ः ॥ ४ ॥ त॒च्छन् । उ॒षस॑ः । सु॒ऽदिना॑ः। अ॒नो॒प्राः उ॒रु | ज्योति॑ः । वि॒चिदुः । दीर्ध्यानाः । गय॑म् । चि॒त् । ऊ॒र्य॑म् । उ॒शिजेः । वि | ब॒त्रुः । तैपा॑म् | अनु॑ । प्र॒दिवः॑ः । स॒तुः घेङ्कट व्युच्छन्ति उपराः सुदिनाः छपापा । बरु ज्योतिः च मिरे दीप्यमाना. अनयः | गव्यम् च सङ्घातम् कामसमाना: देवाः विवृतद्वारमचंद्र तान् आपः च दोसर पुरावनाः दा अनु सखुः ॥ ४॥ 1 ते स॒त्येन॒ मन॑सा॒ दध्या॑ना॒ाः स्वेन॑ यु॒क्तास॒ः ऋतु॑ना चहन्ति । इन्द्र॑वायू वीरे॒वाह॒ रथे॑ वामीशानयो॑र॒भि पृक्ष॑ः सचन्ते ॥ ५ ॥ । क्रतु॑ना । वह॒न्ति॒ । ते । स॒त्येन॑ । मन॑सा । दी॒थ्या॑नाः । स्वेन॑ । यु॒क्तास॑ः इन्द्र॑वाय॒ इति॑ । वी॒र॒ऽवाह॑म् । रय॑म् । वा॒म् । ई॑शा॒ानयो॑ः ॥ अ॒भि । पृ॒क्ष॑ः । स॒च॒न्ते॒ ॥ ५ ॥ बेट० ते सत्येन मनसा दीप्यमाना अमुग्धमनसः स्थेन प्रज्ञानेन युक्ताः वहन्ति । हे इन्द्रवायू वीरयोः युवयोः चोदारम रथम् वणीन् जेतु तथा ईश्वरयोः भवतोः सतोः पणिभ्यः गोलक्षणम् [संघ सचन्ते ॥५॥ ईशानासो ये दध॑ते॒ स्व॑णि॒ गोभि॒रश्वे॑भि॒र्ध्वमु॑मि॒हि॑र॒ण्यैः । इन्द्र॑वायू स॒रयो विश्व॒मायु॒रवे॑द्भिवॊरैः धृत॑नासु सधुः ॥ ६ ॥ १ सय्या कमयाग पनि लि. आपेः ॥४॥ १.. मो. ३. नारित विम