पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ५, अ६० व ११. अ॒पः॑ मध्ये॑ तस्य॒वस॑ तृष्णा॑त्रिदज्जरि॒तार॑म् । मृ॒ळा सु॑क्षत्र मूळयै ॥ ४ ॥ अ॒पाम् । मध्ये॑ । त॒स्य॒ऽत्रा॑स॑म् । तृष्णः॑ । अ॒वि॒द॒त् । ज॒रि॒तार॑म् । मृ॒ळ । सु॒ऽक्ष॒त्र | मुळये॑ ॥१॥ । २५०० बेङ्क० समुदमध्यस्थानाम् अपाम् मध्ये तस्थिवांसम् स्तोतारम् माम् अविन्दत् वृष्णा । तथा सति मूळ, हे सुक्षन | मूळय इति ॥ ४ ॥ यत् किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रोह॑ म॑नु॒ष्पा॑श्वरा॑मसि । अचि॑च॒ यत् तत्र॒ धर्म॑ यु॒योप॒म मा न॒स्तस्मा॒ादेन॑सो देव रीरिषः ॥ ५ ॥ यत् । किंग् ! श्च॒ । इ॒दम् । बृ॒ह॒ण॒ । दैव्ये॑ । जने॑ । अ॒मि॒ऽहम् । म॒नु॒ष्या॑ः । चरा॑मसि 1 अवि॑त्ती । यत् । तत्र॑ । धर्म॑ । यु॑यो॒ोपि॒म । मा । नः॒ । तस्मा॑त् । ए॒न॑सः । दे॒व॒ | रि॒रि॒षः ॥ ५ ॥ बेङ्कट० यत् किम् च इदम् हे वहण | दैव्ये जते मनुष्याः सन्तो वयम् अभिद्रोहम् वरामः । देवानि तानिन तथा कुर्म इत्यर्थः । ज्ञानेन यत् च तव धर्माणि युयोपिम | शुभानाम् अशुभानां च समीकरणं योपनम् । मा अस्मान् तस्मात् पापादे देव | हिंसीः ॥ ५ ॥ इवि पञ्चमायके पहाध्याय एकादशी वगं. ॥ [१०] 'दसिष्ठो मैद्रावरणिऋषिः। घायुर्देयता, अन्श्यानां विसृणाम् इन्द्रवायू | त्रिष्टुप् छन्दः । प्र वो॑र॒या शुच॑यो दद्विरे बामव॒यु॑भि॒र्मधु॑मन्तः सु॒तास॑ः । वह॑ बायो नि॒युतो॑ य॒ाह्यच्छ॒ा पिवा॑ सु॒तस्यान्ध॑सो॒ो मदा॑य ॥ १ ॥ न । वी॒र॒ऽपा । शुच॑यः । द॒द्विरे॑ । बाम् । अ॒ध्अयु॑ऽभि । मधु॑ऽमन्तः । स॒सास॑ः । यह॑ । वा॒यो॒ इति॑ । नि॒ऽयुत॑ः। यु॑हि॒ | अच्छे | पिच॑ | सुनस्य॑ | अन्ध॑सः | मदा॑य ॥ १ ॥ पेट० प्रकर्षण काद्रियन्ते युषपोः बीयंकरणेच्छया सुनयः आयुभिः मधुमन्तः सुताः सोमाः । वद दायो | स्वम्। प्रापय आत्मानं तदर्थम् । नियुक्तः अभि याहि । पिन सुतं सोमं मदार्थम् इन्द्रेण सहेति ॥ १ ॥ ई॑शा॒ानाय॒ प्रहु॑ति॒ यस्त॒ आन॒द् ञ्च॑नि॒ सोम॑ शु॒चि॑षा॒ास्त॒म्मै॑ चायो । कृ॒णोपि॒ तं स॒त्ये॑षु॒ प्रश॒स्तं॑ ज॒ातोजा॑तो जायते॒ वा॒ज्य॑स्य ॥ २ ॥ ईशा॒नय॑ । प्र॒ऽहु॑तिम् ॥ यः । ते॒ । आन॑ट् । शुचि॑म् । सोम॑म् । श॒चि॒ऽप॒ः। तुभ्य॑म् । वा॒य॒ो इति॑ । चूजोति॑ । तम् । मये॑षु प्र॒ऽशस्तम् । जा॒तःऽजा॑नः । जाप॑ते॒ । वा॒ज । अ॒स्य॒ ॥ २ ॥ 3. ज्ञानव विक २ः म २.२. माहित भूको,