पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४९४ ऋग्वेदे सभाष्ये [ अ५, अ६ ८. बेङ्कट० पितुरागतान् अस्माक बोदा गर्भस्थेषु अस्मासु यदेन पिता चकार, सत स्मासु सङ्क्रान्तानि पापानि अव सूज तथा अव सृज वयम् यानि कृतवन्त शरीरे । यथा राजन् । स्तेन प्रायश्चित्त कुण तृप्तपशुक अवसृज्यते यबसे प्रदर्शिते यदि पशवो भक्षयन्ति तव अवध्यते तथा अब सृज बत्सम् इव दान वसिष्ठम् ॥ ५ ॥ · न स स्त्रो दक्ष वरुणु श्रुतः सा सुरा॑ म॒न्युवि॒भद॑को अच॑त्तिः । अस्ति ज्यायान् कर्नीयस उपारे सम॑श्च॒नेद॒नृतस्य प्रयोता ॥ ६॥ न । स । स्त्र । दक्षै । व॒रुण॒ । ध्रुति॑ि | सा | सुहा॑ | म॒न्यु | वि॒ऽमीद॑क । अचित्त । अस्ति । ज्यामा॑न् । कनी॑यस । उ॒प॒रे । स्वप्ने॑ । च॒न । इत् | अनृ॑तस्य | प्र॒ऽयो॒ता ॥ ६ ॥ बेडूट० न तत्स्व बल वहण!, अपि हि श्रुति या भवति । श्रुति इति ध्रुवा नियतिम् आम पुरष स्वैर तदनुतिष्ठति, दैवाभिपस अनुतिष्ठतीत्यर्थ । 2 सुरा मन्यु च ब्राह्मणादोना हनननिमित्तभूत विभे (भी) दकच देवनहेतुः, अचित्ति च मान्या मान्यहेतु, अति ज्यायाग देव' नाम कनीयस समीपे, तथा स्वप्न अपि पुरुषस्य निरर्थकस्य मिश्रविता भवति ॥ ६॥ · अरे॑ द॒ासो न मीळ्हुषे॑ कराण्य॒नं॑ दे॒वाय॒ भूपेना॑गाः । अचैतपद॒चितो॑ दे॒वो अ॒र्यो गृत्सँ राये क॒पित॑रो जुनाति ॥ ७॥ अर॑म् । स । न । मी॒ळ्हुषे॑ । कराण । अ॒हम् । दे॒वाय॑ । भूर्णये । अनगाः । अचैतत् । अ॒चि दे॒व । अर्थ | गृत्सैम् | राये । क॒वित॑र । जुन ॥ ७ ॥ श्रेङ्कट० पर्याप्त कर्म दास र हव स्वामिने अहम् सेकने मरणाय करोमि देवाय क्षिप्रकारिणे पाए । ज्ञापयतु] अज्ञान् देव स्वामी स्तोवार धनाम अत्यन्त आश प्रेरयति ॥ ७ ॥ अयं सु तुभ्यँ वरुण स्वधावो ह॒दि स्तन॒ उप॑श्रितश्चिदस्तु । शं नः क्षेम॒ शमु योर्गे नो अस्तु यूयं पा॑ स्व॒स्तमि॒ः सदा॑ नः ॥ ८ ॥ । अ॒यम् । सु॒ । तु॒म्य॑म् । च॒स्ण॒ । स्व॒धाऽव॒ । ह॒दि | स्तोम॑ । उप॑ऽश्चित । चि॒त् । अस्तु । शम्। नू । क्षमे॑ । शम् ॥ ॐ इति। येोगे । न । अ॒स्तु । यु॒यम् । पातु स्वस्त | सदो | नू ॥८॥ 1 दोशत् गर्मस्तषु मूको २. योनं वियन एम. १९७८३. ४.पि. ५. भबिक्ति भूफो ८. अनि विमए, अनि भ दार्म वि एएस, द [वि. १२. स्वामि विश्वामि मि एम ३. यु. हम कृते बैंप १, ६ देवम् मूको ७. कमनीयः सुको. १०. मूको 11. शपय