पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८६, मं ४ ] सतमं मण्डलम् पृच्छे ! तत् । एन॑ः । ब॒रू॒ण॒ । वि॒वं॑ । उप॒ इति॑ । ए॒मि॒ । चि॒के॒तुप॑ः । वि॒ऽपृच्छ॑म् । स॒मा॒नम् । इत् । मे॒ । क॒वय॑ः । चि॒त् । आहुः | अ॒यम् | ह॒ | तु॒भ्य॑म् | वरु॑णः | इ॒णी॒ते॒ ॥ ३ ॥ बेङ्कट० पृष्छामि वरुण ! तत् पापम् अहम् दिनुः सबै भूतम् | यो माँ मरियाऽऽगच्छति तं पृच्छामि तथा अहम् एवं अन्यात् चिकितुषः नगान् उप गच्छामि, विविधंप पृच्छामि। तत्र च सर्व एवं कवयः समानम् एव भम आहुः - अयं ह तुभ्यम् वरुणः कुध्यति इति ॥ ३ ॥ किमार्ग आस चरुण॒ ज्येष्ठं यत् स्तो॒तारं॑ जिघा॑सि॒ सखा॑यम् 1 प्र तन्मे॑ वोचो दूळभ स्वध॒ाबोऽव॑ त्याने॒ना नम॑सा तुर इ॑याम् ॥ ४ ॥ किम् । आग॑ः । आ॒स॒ । च॒रु॒ण॒ । ज्येष्ठ॑म् । यत् । स्तो॒तार॑म् । जवा॑स॒सि । सखा॑यम् । प्र । तत् । मे॒ । च॒ोच॒ः । दुःऽभ । स्व॒ध॒ऽव॒ः । अव॑ । त्वा॒ । अ॒ने॒नाः । नम॑सा । तुरः। इ॒या॒ाम् ॥ वेङ्कट० किम् मम प्रवृद्धत्तरम् पापम् आस घरण ! यत् त्वम् स्ोतारम् जिघांसाजन् ससायम् । प्रमूहि तत् पापं मम हे दुर्दम्भ ! यरवन् ! | उक्त तस्मिन् पापे प्रायश्चितं "कृत्वा अनेनाः सन् त्वाम् अभिमुखं गच्छामि हविषा सह स्वरमाणः । अग्र शौनक:- स्वप्न आचरत्' । अभ्यधावत ॥ “वरणस्य गृहान् रात्री वसिष्टः प्रविवेशाथ तं तत्र श्वा नदन् स तं प्रस्थापयामास जनमन्यं ततरतु वरुणो राजा स्वैः पाश: च वारुणम् । मस्यवध्यत' ॥ उत्तरैः । स घद्धः पितरं सूरुषहमिय अभिष्टाव धीरे ( रा ६) वि मुमोचैनं ततः पिता ॥ 'ध्रुवाई" वे(त्वाइ)ति चोकाया" पाधा* "मुमुचिरे घृ॒तम् ॥” ( बृदे ६, १९-१५ ) इति ॥ २४९३ अव॑ दु॒न्धानि॒ पित्र्या॑ सू॒जा॒ा नोऽव॒ या य॒यं च॑कृ॒मा त॒नूभि॑ः । जवं॑ राजन् पशु॒तृप॑ न त॒ता॒षु॑ स॒जा वृतां न दो वसि॑ष्ठम् ॥ ५ ॥ अवं॑ ॥ सु॒ग्धानि॑ । पि॑भ्यो॑ो । सू॒ज॒ । नः॒ः । अव॑ । या । व॒यम् । च॒कृ॒म । त॒नूभि॑िः । अव॑ । रा॒ज॒न् । प॒शु॒ऽतृप॑म् । न । तायुम् । भृज | व॒त्सम् । न । दाम्रैः । वसिष्ठम् ॥ ५ ॥ J 1 - मूको. वानेन सँ मूको. मूको. ८. ध्य* वि सं १ मा १२. भाम गूको. १३.५७,८८,७. १४. चोखभ्यां मूको. १५. पाचात् मुफो १६ १५. १० इ. ४७,५५,१ माध्यम्. १. चैप १,१५६८ j. २ मा मूको ३. ५-५. श्वग्नमावरन् मूको. ६. नन्दन धि अ. ७. चिंभ बुदाल हल. १०८७,४६,१११. चि मूको