पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. ८१, मं ६ ] रातमै मण्डलम् तत् । चि॒त्रम् । राध॑ । आ । भर॒ | उष॑ः । यत् । दीर्घश्रुत्त॑मम् । । यत् । ते॒ । दि॒वः॒ः । दु॒हितः । मर्ति॒ऽभोज॑नम् । तत् । रा॒स्य॒ । भुनजा॑महै ॥ ५ ॥ वेङ्कट० तत् चायनोयम् धनम् आा हर उमः ! यत् सत्यन्तं दीर्घकाएँ श्रूयते । यत् च ते हे दिवः दुहिनः! मनुष्याणां भोजनसाधनं भवति, तद अस्मभ्यं प्रयच्छ, सत् वयम् भुनजामहै ॥ ५ ॥ श्रवः॑ सू॒रिभ्यो॑ अ॒मृते॑ वसु॒त्व॒नं वाजो॑ अ॒स्मभ्यं॒ गोम॑तः । च॒ोद॒यि॒त्री म॒घोन॑ः सू॒नृता॑वत्यु॒षा उ॑च्छ्रप॒ सिधः॑ ॥ ६ ॥ श्रवः॑ः । स॒रिऽन्य॑ः । अ॒मृत॑म् । ब॒सु॒ऽत्व॒नम् । वाजा॑न् । अ॒स्मभ्य॑म् । गोऽन॑वः । चोद॒दि॒त्री 1 म॒घोन॑ । सु॒नृता॑ऽवती । उ॒पाः । उ॒च्छ॒त् | अप॑ | सिधैः॥ ६ ॥ घेङ्कट० श्रवणीयम् खोतृभ्यः अन्नम् वसुमस्वम्' च आमभ्यम् च अनानि गोगुनानि चोरियो भ्रमवतः शब्दवती उपाः अप उच्चतु शत्रून् | प्रदापयतु आढगान् अस्मार्क घनम्, विनाशयतु च शत्रून् इति ॥ ६ ॥ २४८३ 'इति पञ्चमाष्टके पहाध्याये प्रथमो वर्गः ॥ [ ८२ ] 'बसियो मैत्रावणिपि' | इन्द्रावरुणो देवता जगती छन्दः । इन्द्रा॑वरुणा युबम॑ध्व॒राप॑ नो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । द॒र्धम॑य॒ज्यु॒मति॒ यो म॑नु॒ष्यति॑ व॒र्षं ज॑येम॒ पृत॑नासु टूढः ॥ १ ॥ । इन्द्रा॑वरुणा । यु॒वम् । अ॒ध्व॒राय॑ ॥ अ॒ः । वि॒शे । जना॑य । महि॑ । शर्म॑ । य॒च्छत॒म् । “द॒दी॒र्घऽप्र॑य॒ज्यु॒म् । अति॑ । यः । व॒नुष्यते॑ । व॒यम् । ज॒ये॑म॒ । घृ॒तैनासु । दु॒ऽध्ये” ॥ १ ॥ बेङ्कट० इन्द्रावरुणौ ! युवाम् अस्माकं यज्ञाग विशे दासभूतायें जनाय च पुत्राय च महत् सुखम् दत्तम् । दीर्घमवतयशम् अति हिमस्ति 4 ताशा दुर्बुदीन् चयम् समापु जयेम ॥ १ ॥ स॒त्राल॒न्यः स्व॒राल॒न्य उ॑च्यते व म॒हान्त॒ाविन्द्रा॒ावरु॑णा म॒हाव॑स् । विश्वे॑ दे॒वास॑ः पर॒मे ब्यो॑मनि॒ सं वा॒ामोज धूपणा से बलै दधुः ॥ २ ॥ स॒म्राट् । अ॒न्थः । स्थ॒ऽराट् | अ॒न्यः । उ॒च्यते । इ॒म् । म॒हान्तो॑ । इन्द्रा॒ावरु॑णा विश्वे॑ । दे॒यास॑ः। प॒र॒मे । विऽजो॑मनि । सग वा॒ग्न् । ओज॑ः । घृ॒धूणा ॥ सम् । वेट० सम्राट् इति अन्यः खराट् अन्यः उच्यते पुययोः । सर्वेप राजा" सम्रा 1. चापनीयम् दिन्नीयम् ॐ भावीयम् एम. ४-४. अपेच्छ° मूको. ५. 'स्मान् ६. मारित मूको. ८. यु ९."ताय प्रस्तावः ३० दल सम 1 ३ महाव॑स॒ इति॑ म॒हाऽव॑स् । बल॑म् ॥ द॒धुः ॥ २ ॥ 'इतिमाह। २. मो मूको ७०७ ११. रात्रि राहा भ "माय वि (५२) व्याया