पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८२ ऋग्वेद सभाष्ये [ अ५ अ६, ३१. चेट० वसिष्ट है। प्रति एक श्यागच्छन्ती' न्युन्मी दिव दुहिता अप नयति मदत दर्शनाय, ज्योति च कृणोति उपा ॥ १ ॥ उदुत्रियोः सृजते॒ सूर्यः सच उ॒धमत्रमचि॒त्रत् । तवे॑दु॑षो॒ व्युपि॒ सूर्य॑स्य च॒ सं अ॒क्तेन॑ ग॒मेमहि ॥ २ ॥ उ॒त् । उ॒स्रियः॑ । रा॒जते॒ । सूर्य॑ । स॒र्चा | उ॒ऽयत् | नक्ष॑त्रम् | अ॒चि॒ऽवत् । तव॑ । इत् । उ॒ष॒ । वि॒ऽऽप॑ । सूर्य॑स्य । न्च॒ । सन् ॥ म॒तेन॑ ग॒मेम॑हि॒ ॥ २ ॥ 1 घेदु० उत् एव सृजते सूर्य रइमोन् । 'तथैव साह उद्यत् नक्षत्रम् भपि तेजस्वि भवति । तव इत् हे उप | च्युच्छ सूर्यस्य च 'सम्भेगहि अन्नेन ॥ २ ॥ प्रात त्या दुहितर्दिव उप जीरा अभुत्स्महि । या बह॑सि पुरु स्पाईं च॑नन्वति॒ रत्नं॒ न द॒शुषे॒ मय॑ः ॥ ३ ॥ प्रति॑ वा॒ दुहित । दि॒त्र॒ । उपे । जीरा ॥ अ॒भुत्स्मा॒हि॑ि । 1 1 या । बह॑सि । पुरु | स्पा॒र्हम् । व॒नन्ऽव॒ति । रत्न॑म् । न । द॒शुषे॑ । मये॑ ॥ ३ ॥ बेट० प्रति बोधपाम स्याम् हे दिव दुद्दित | उष 1 क्षिप्रा या श्वम् पदसि बहु स्पृहणीये धनवति ! लम्, यजमानाय १ मय सुख प्रयच्छसि इति ॥ ३ ॥ उ॒च्छन्ती॒ या कृ॒णोपि॑ म॒हने॑ म॒हि॑ि प्र॒ख्ये॑ दे॑धि॒ स्व॑रे॒शे । तस्या॑स्ते॒ रत्न॒भाज॑ ई॒महे॒ व॒यं स्याम॑ मा॒तुर्न सू॒नवः॑ः ॥ ४ ॥ ॐच्छत । या । कृ॒णोपि॑ । मुत्रने॑ । म॒हि॒ | प्र॒ऽख्यै १ दे॒व । स्मै । दृश । तस्या॑ । ते॒ । र॒त्न॒ऽभाज॑ । ई॑म॒हे । व॒यम् | स्प | मा॒तु । न । सूनव॑ ॥ ४ ॥ घेङ्कट व्युटती या करोपि मध्येन मद्दति देविR "सर्व भूत दर्शनाय प्रकथनाथ श्व तमस अपनयनाय | तस्य वय राप्रापणानि याषामहे तथा कुर्वाणा वयम् स्याम माइव पुत्री तव प्रिया ॥ ४ ॥ ४ तच्च आ भरोषो यद् दी॑र्य॒भुत्त॑मम् । यक्षु ते दिवो दुहितर्मर्त॒भोज॑नं॒ तद् रोस्व भुनजा॑म ॥ ५ ॥ 1 [सव एम नास्विवि१ उन्धि मूको सय ए एम ५ दाना दि २-३ शंना नवम ६६. सह तथा ि म माना मूको 11. सुरतभयं सूको सरुभ ७. सी मूको ८८ सममिदि धन गुको 11 माहित] मुझे १२ १२ भूनको सर्वदर्श सप्रस्वाबः