पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७, मे १] सप्तमं मण्डलम् २४५३ आ यतं मित्रावरुणा जुपाणावाहु॑र्ति नरा। पावं सोम॑मृतावृधा ॥ १९ ॥ आ। यास॒म् । मि॒त्रावरुणा | जुपाणौ । आऽहु॑तिम् । नरा | प॒तम् | सोम॑म् ऋ॒ऽध ॥१९॥ वेङ्कट० निगदसिद्धा ॥ १९ ॥ 'इति पञ्चमाह पञ्चमाध्यामे एकादशो धर्म 11 [ ६७ ] वसिठो मैनावरुणिऋषि अधिदेवता म् छन्द | नृपती ज॒ध्ये॑ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये॑न । प्रति॑ि यो वाँ ठूतो न धि॑ष्ण्या॒ावनी॑ण॒रच्छ सूनुर्न पि॒तरा॑म ॥ १ ॥ प्रति॑ ॥ इ॒म् ॥ रथे॑म् । नृपती॒ इति॑ नृऽपती । ज॒रध्यै । ह॒नय॑ता । गन॑सा । य॒ज्ञिये॑न । य । वा॒म् { दुत । न । पि॒ष्ण्यौ । अजग | अच्छे । सुनु । न । पि॒तरा॑ । वि॒द॒विभु ॥ १ ॥ चेट० प्रति गच्छामि युवयो रथम् हे मृत्ती म्हविष्मना मनसा यशोयुक्तेन, य रथ वाम् दूत' इव' धिपणाहौँ । अपि ( ? ) इमं लोक भापयति । किड पुत्र इव पितरी, अश्विनी महम् अभिष्टमि || १ || अच्य॒विः स॑मिधानो अ॒स्मे उप अथ॒न् तम॑सश्च॒द॒न्तः । अने॑ति के॒तुरु॒षस॑ः पु॒रस्ता॑च्छुिपे दि॒वो दु॑हि॒तुर्जाय॑मानः ॥ २ ॥ अशचि । अ॒ग्नि । स॒म्ऽव॒धा॒ान । अ॒स्मे इति॑ । उप॒ो छ । अन् । तम॑स । चि॒त् । अन्तः॑ । अति | केतु । उ॒षस॑ | पु॒रस्ता॑त् । श्रि॒ये | दि॒य | दुरि॒तु | जायमान ॥ २ ॥ समिध्यमान अस्मासु उपसि तथा उप दृश्यन्ते औषसे तेजोभिः भवेति च तेज उपस पाच्या दिशि अन्तरिक्ष श्रयाय दिव चेडुट० प्रजजाऊ अभि अन्धकारस्य अन्ता दुद्धि प्रादुर्भवति ॥ २ ॥ अ॒भि चो॑ नू॒नम॑श्विना॒ा सु॒हो॑ता॒ स्तोमैः सिपक्ति नासत्या नित्र॒क्वान् । पूर्वीभि॑र्यात॑ प॒थ्या॑भि॑र॒र्याक् स्व॒रि॑द॒ वसु॑मता॒ रथे॑न ॥ ३ ॥ अ॒भि । वा॒म् । नृ॒नन् । अ॒श्शिना | सु॒ता । स्तोमे॑ । सक्त॒ | नास॒ या । वि॒वक्कान् । पूर्वाभि॑ य॒तम् । प॒भि । अ॒क् । स्व॒ऽविदा॑ । चतु॑ऽमता ॥ रथे॑न ॥ ३ ॥ १-१, नास्ति मूंको २ नास्ति लभ २० इति वा मूको अभि ५ अन्यान्मुको,